________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३७४ ॥
Jain Education Inter
द्रव्यक्षेत्रादिसामग्रीवशतस्तत्तद्रूपास्कन्दनं हि परिणामः, स च तत्रास्तीति न कश्चित्तथाऽभिधाने दोषः || 'से णूणं भंते!' इत्यादि, ३ प्रतिपत्तौ अथ 'नूनं' निश्चितमेतद् भदन्त ! 'शुभशब्दाः' शुभशब्दरूपाः पुद्गला अशुभशब्दतया परिणमन्ति अशुभशब्दा वा पुद्गलाः शुभश- ७ देवकृतः बदतया ?, भगवानाह - हन्त गौतम ! इत्यादि सुप्रतीतं, एतेन सान्वयं परिणाममाह, अन्यथा तद्यो ( दयो) गादसतः सत्ताऽनुपपत्ते रतिप्रसङ्गात् ॥ एवं रूपरसगन्धस्पर्शेष्वप्यालीयात्मीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ ||
पुङ्गलग्रहः
बालग्र
न्थनं च
उद्देशः २
सू० १९२
देवे णं भंते! महिडीए जाव महाणुभागे पुव्वामेव पोग्गलं खवित्ता पभू तमेव अणुपरिवद्दित्ताणं गिoिहत्तए ?, हंता पभू, से केणट्टे णं भंते! एवं वुञ्चति - देवे णं महिडीए जाव गिरिहन्तए ?, गोमा! पोगले खित्ते समाणे पुन्वामेव सिग्धगती भवित्ता तओ पच्छा मंदगती भवति देवेणं महिडीए जाव महाणुभागे पुर्वपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणट्टेणं गोमा ! एवं बुच्चति जाव एवं अणुपरियद्वित्ताणं गेव्हित्तए । देवे णं भंते! महिड्डीए बाहिरए पोगले अपरियाइत्ता पुव्वामेव वालं अच्छित्ता अभेत्ता पभुं मंठित्तए ?, नो इणट्ठे समट्ठे १, देवे णं भंते! महिडिए बाहिरए पुग्गले अपरियाइत्ता पुव्वामेव बालं छित्ता भित्ता पभू गंठित्तए ?, नो इणट्ठे समट्टे २, देवे णं भंते! महिडीए बाहिरए पुग्गले परियाइत्ता पुत्र्वामेव बालं अच्छित्ता अभित्ता भू गठित्तए ?, मो इणट्ठे समट्ठे ३, देवे णं भंते! महिड्डीए जाव महाणुभागे बाहिरे पोग्गले परियाइत्ता पुन्वामेव बालं छेत्ता भेत्ता पभू गंठित्तए ?, हंता पभू ४, तं चेव णं गंटिं छउमत्थे ण जाणति
For Private & Personal Use Only
॥ ३७४ ॥
Sinelibrary.org