SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Jain Education Int अनुबद्धं सदाऽनुगतमिति भावः ॥ अथ यत्तेषां वैक्रियशरीरं तत्तेषां मरणकाले कथं भवति ? इति तन्निरूपणार्थमाह- तैजसकार्मणशरीराणि यानि 'सूक्ष्मशरीराणि' (च) सूक्ष्मनामकम्र्मोदयवतां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि वैक्रियाहारकशरीराणि च तेषामपि प्रायो मांसचक्षुरमाह्यतया सूक्ष्मत्वात् तथा यानि 'अपर्याप्तानि' अपर्याप्तशरीराणि तानि जीवेन मुक्तमात्राणि सन्ति सहस्रशो भेदं व्रजन्ति विसकलितास्तत्परमाणुसङ्घाता भवन्तीत्यर्थः । एतासामेव गाथानां संग्राहिकां गाथामाह -- ' एत्थ' इति पदोपलक्षिता प्रथमा द्वितीया 'भिन्नमुहुत्तो' इति तृतीया 'पोग्गला' इति 'जे पोग्गला अणिट्ठा' इत्यादि चतुर्थी 'अशुभ' इति (जे) 'असुभा विउब्वणा खलु' इत्यादि, एवं शेपपदान्यपि भावनीयानि ॥ तृतीयप्रतिपत्तौ तृतीयो नरकोद्देशकः समाप्तः ॥ तदेवमुक्तो नारकाधिकारः, सम्प्रति तिर्यगधिकारो वक्तव्यः तत्र चेदमादिसूत्रम् - से किं तं तिरिक्खजोणिया ?, तिरिक्खजोणिया पंचविधा पण्णत्ता, तंजहा - एगिंदियतिरिक्खजोणिया इंद्रियतिरिक्खजोणिया तेइंद्रियतिरिक्खजोणिया चउरिदियतिरिक्खजोणिया पंचिंदियतिरिक्जोणिया । से किं तं एगिंदियतिरिक्खजोणिया ?, २ पंचविहा पण्णत्ता, तंजहा - पुढविकाइयपुगिदियतिरिक्खजोणिया जाव वणस्सइकाइयएगिंदियतिरिक्वजोणिया । से किं तं पुढचाइएदियतिरिक्खजोणिया १, २ दुबिहा पण्णत्ता, तंजहा - सुहुम पुढविकाइयएगिंदियतिरिक्जोणिया बादरपुढविकाइयएगिंदियतिरिक्खजोणिया य । से किं तं सुमपुढविकाइएदियतिरि०, २ दुविहा पण्णत्ता, तंजहा - पजत्तसुहुम० अपजत्तसुहुम० से तं सुहमा । For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy