________________
श्रीजीवा- यवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रै:-मूलप्रासादावतंसकपरिवारभूतप्रासादाव-६३ प्रतिपत्ती जीवाभि० * तंसकार्दोच्चत्वप्रमाणमात्रैर्मूलप्रासादापेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति मनुष्या० मलयगि- 61-'ते ण'मित्यादि, ते प्रासादावतंसका: पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान ऊर्द्ध मुच्चस्त्वेन देशोनानि अष्टौ योजनानि आया- सभावर्णनं रीयावृत्तिः दामविष्कम्भाभ्यां, सूत्रे च 'आयामविक्खंभेणंति एकवचनं समाहारविवक्षणात , एवमन्यत्रापि भावनीयम् , एतेषामपि 'अब्भुग्गयमू- उद्देशः२
सिये'त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥ सू० १३६ ॥२२३॥
हाते ण'मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादांवतंसकैतोचप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसका॰चत्वप्रमाणेदार्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदोच्चत्वप्रमाणमात्रमुपदर्शयति-ते ण'मित्यादि,
ते प्रासादावतंसका देशोनानि अष्टौ योजनानि ऊर्द्धमुच्चस्त्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेपामपि 'अन्भग्गयमसियपहसियाविवेत्यादि स्वरूपादिवर्णनमनन्तरप्रासादावतंसकवत् ।। (एतयोः सूत्रयोर्मूलपाठो न दृश्यते) ते ण'मित्यादि, तेऽपि च प्रासादादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैतदोच्चत्वप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसकार्दोच्चत्वप्रमाणमात्रैर्मूलप्रासादावतंसकापेक्षया
पापोडशभागप्रमाणमात्रै रित्यर्थः सर्वतः समन्तत: संपरिक्षिताः, तदोच्चत्वप्रमाणमेव दर्शयति-ते ण'मित्यादि, ते प्रासादावतंसका 18 देशोनानि चत्वारि योजनान्यूद्धमुच्चस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां, तेपामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोक
वर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत् , तदेवं चतस्रः प्रासादावतंसकपरिपाट्यो भवन्ति, कचित्तिन एव दृश्यन्ते न ॥२२३॥ चतुर्थी ।
Jain Education in
For Private Personal Use Only
d.jainelibrary.org