________________
CA-10
दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णकः पूर्ववद्वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक प्रत्येकं तोरणं प्रज्ञप्तं, तेषां च तोरणानां वर्णनं प्राग्वद्वक्तव्यम् ।। 'तस्स णमित्यादि, 'तस्य' उपकारिकालयनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्वतावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वापष्टियोजनानि अर्द्ध च योजनमूर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं चायामविष्कम्भाभ्याम् , 'अब्भुग्गयमूसियपहसियाविवेत्यादि, तस्य वर्णनं मध्येभूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिःस्थितप्रासाद-13 |वद्भावनीयानि ।। 'तस्स ण'मित्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, सा चैक योजनमायामविष्कम्भाभ्यामर्द्धयोजन बाहल्येन 'सव्यमणिमयी' इति सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसे ण'मित्यादि, तम्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि | शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि ॥ 'से ण'मित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुर्भिर्मूलप्रासादावतंसकैस्तदोञ्चत्वप्रमाण
मात्रै:-मूलप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षितः, तदोश्चत्वप्रमाणमेव दर्शयति-एकत्रिंशतं योजनानि क्रोशं चैकXमूर्द्धमुच्चैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्भाभ्यां, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे'त्यादि स्वरू
कापवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत् ।। 'तेसि णमित्यादि, तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक पी०च०३८
मासिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वन , नवरमन सिंहासनानां शेपाणि परिवारभूतानि न वक्तव्यानि ।। 'ते णं पासा
en Education in
For Private
Personal Use Only
Ulainelibrary.org
CU