________________
तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशब्दो द्रष्टव्यौ, 'अञ्जन' सौवीराजनं रत्नविशेषो वा 'खञ्जनं' दीपमल्लिकामल: 'कन्जलं' दीपशिखापतितं 'मषी' तदेव कजलं
ताम्रभाजनादिपु सामग्रीविशेषेण घोलितं मपीगुलिका-घोलितकज्जलगुटिका, कचित् 'मसी इति मसीगुलिया इति वेति न दृश्यते, है गवलं-माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , तथा तस्यैव माहिषशृङ्गस्य
निबिडतरसारनिर्त्तिता गुडिका गवलगुडिका 'भ्रमरः' प्रतीत: 'भ्रमरावली' भ्रमरपतिः 'भ्रमरपतगासारः' भ्रमरपक्षान्तर्गतो विशिष्ट कालिमोपचितः प्रदेश: 'जम्बूफलं' प्रतीतम् 'आारिष्टः' कोमलकाकः 'परपुष्टः' कोकिलः गजो गजकलभश्च प्रतीत: 'कृ-| प्णसर्पः' कृष्णवर्णसर्पजातिविशेष: 'कृष्णकेसरः' कृष्णवकुलः 'आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीव | प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णवन्धुजीवा: अशोककणवीरवन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति | तत: शेषवर्णव्युदासाथ कृष्णग्रहणम् , एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनां तृणानां च कृष्णो
वर्ण: 'एतद्रूपः' जीमूतादिरूप: ?, भगवानाह-गौतम! 'नायमर्थः समर्थः' नायमर्थ उपपन्नो यदुवंभूतः कृष्णो वर्णो मणीनां तृ-/ ताणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इष्टतरका एव' कृष्णवर्णेनाभीप्सिततरका एव, तत्र किञ्चिदकान्तटूमपि केपाञ्चिदिष्टतरं भवति ततोऽकान्तताव्यवच्छित्त्यर्थमाह-कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः ।
कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा-मनोऽनुकूलास्ततः। जाप्रकर्षविवक्षायां तर प्रत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवति तत: सर्वोत्कर्षप्रतिपादनार्थमाह-'मनआपतरका एवं' द्र
रस्तुणानि च 'इतः
मपि
area अत एव ‘मनोज्ञतरकाः' मनसा ज्ञायत: सर्वोत्कर्षप्रतिपादनार्थमाह
कान्ततरका
विषयीक्रियन्त इति
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org