________________
RSCORG
ॐॐRSCORE
नान्निष्कामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं| वारं निष्कामत: पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या तथैव सुधर्माया: सभाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदे
शभागे प्राग्वदर्चनिका बिद्धाति, ततो दक्षिणद्वारेण समागत्य तस्यानिकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनबद्दक्षिणद्वारादिका ले पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । तत: पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत्तोरणार्चनिकां करोति, कृत्वा ।
पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्चनिका क्रमेण | करोति, तदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्व-18 द्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकाया: सिंहासनस्य वहुमध्यदेशभागस्य च क्रमेणार्च निकां करोति, तदनन्तरमत्रापि सिद्धायतनवदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यास्तोरणेषु पूर्ववदर्चनिकां कृत्वाऽऽभियोगिकान् देवान् शब्दयति, शब्दयित्वा एवमवादीत्-'खिप्पामेवे'त्यादि सुगमं यावत् 'एयमाणत्तियं पञ्चप्पिणंति' नवरं शृङ्गाटकत्रिकोणं स्थानं त्रिक-यत्र रथ्यात्रयं मिलति चतुष्क-चतुष्पथयुक्तं चत्वरं-बहुरथ्यापातस्थानं चतुर्मुखं-यस्माञ्चतसृष्वपि दिक्षु पन्थानो | निस्सरन्ति महापथो-राजपथः शेष: सामान्यः पन्थाः प्राकार:-प्रतीत: अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टह
ANGANACOCOCCANCE
in Eduatan
421
For Private & Personel Use Only
Mw.jainelibrary.org