SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ -54 8-59 वकृता श्रीजीवा- स्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि- प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र ३ प्रतिपत्तौ जीवाभि माधवीलतागृहादिषु दम्पत्य इति स आरामः पुष्पादिसवृक्षसङ्कलमुत्सवादी बहुजनोपभोग्यमुद्यानं सामान्यवृक्षवृन्द नगरासन्नं काननं विजयदेमलयगि-15/नगरविप्रकृष्टं वनं एकानेक जातीयोत्तमवृक्षसमूहो वनषण्डः एकजातीयोत्तमवृक्षसमूहो वनराजी॥'तए णमित्यादि, ततः स विजयो151 रीयावत्तिःटादेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा च यौवोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वी नन्दा पुष्करिणी प्रदक्षिणीकु- जिनपूजा पावन पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्क- उद्देशः२ ॥२५८॥ |रिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भिः सामानिकसहस्रेश्चतसृभिरप्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्पद्भिः सप्तभिरनीकैः सप्तभि-15 सू० १४२ सारनीकाधिपतिभिः षोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वद्धर्था या-1 वद् दुन्दुभिनिर्घोषनादितरवेण विजयाया राजधान्या मध्यंमध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभा सुधर्मा xपूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रेव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुख: सन्निषण्णः॥ तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरछिमेणं पत्तेयं २ पुब्बणत्थेसु भद्दासणेसु णिसीयंति । तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरथिमणं पत्तेयं २ पुवणत्थेसु भद्दासणेसु णिसीयंति। तए णं तस्स विजयस्स ॥२५८ ।। देवस्स दाहिणपुरत्थिमेणं अभितरियाए परिसाए अट्ट देवसाहस्सीओ पत्तेयं २ जाव णिसी Jain Education in For Private & Personal use only DR.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy