________________
श्रीजीवाजीवाभि मलयंगिरीयावृत्तिः
॥१७॥
ष्कम्भबाहल्यमानमायामत: सङ्ख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान्
प्रतिपत्ता शातयति, तथा चोक्तम्-'वेउब्वियसमुग्घाए णं समोहणइ २ ता संखिजाई जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति, तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसातव्यौ, केवलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुद्गलपरिशातं |
15 सूक्ष्मपृ
तथ्वीकायाः करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेदनीयशुभाशुभना
सू०१३ मोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जाः शेषाः षडपि समुद्घाता: प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम्-'वेयणासमुग्धाए णं कइसमइए पण्णत्ते?, गोयमा! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहारगसमुग्घाए॥ केवलिसमुग्घाए णं भंते ! कइसमइए पण्णत्ते?, गोयमा ! अट्ठसमइए पण्णत्ते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां तान् पृच्छति-तेसिणं भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्ध्यभावात् ।। गतं समुद्घातद्वारं, सम्प्रति सज्ञिद्वारमाह-'ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालङ्कारे भदन्त ! किं स| जिनोऽसज्ञिनो वा ?, सञ्ज्ञानं सञ्जा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते सब्जिन:-विशिष्टस्मरणादिरूपमनो| विज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असजिन: ?, अत्र भगवान्निर्वचनमाह-गौतम! नो सञ्जिनः, किन्त्वसज्ञिन:, वि| शिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेनापि न सजिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासज्ञिन इत्येव सिद्धे नो सजिन इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थः, प्रतिपाद्यस्य प्रकृतिसावद्यत्वादिति । गत सज्ञिद्वारं, वेदनाद्वारमाह -ते णं भंते!' इत्यादि । इत्थिवेयगा' इति स्त्रिया: वेदो येषां ते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र
Jain Education in
For Private Personel Use Only
hjainelibrary.org