SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि मलयंगिरीयावृत्तिः ॥१७॥ ष्कम्भबाहल्यमानमायामत: सङ्ख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् प्रतिपत्ता शातयति, तथा चोक्तम्-'वेउब्वियसमुग्घाए णं समोहणइ २ ता संखिजाई जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति, तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसातव्यौ, केवलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुद्गलपरिशातं | 15 सूक्ष्मपृ तथ्वीकायाः करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेदनीयशुभाशुभना सू०१३ मोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जाः शेषाः षडपि समुद्घाता: प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम्-'वेयणासमुग्धाए णं कइसमइए पण्णत्ते?, गोयमा! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहारगसमुग्घाए॥ केवलिसमुग्घाए णं भंते ! कइसमइए पण्णत्ते?, गोयमा ! अट्ठसमइए पण्णत्ते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां तान् पृच्छति-तेसिणं भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्ध्यभावात् ।। गतं समुद्घातद्वारं, सम्प्रति सज्ञिद्वारमाह-'ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालङ्कारे भदन्त ! किं स| जिनोऽसज्ञिनो वा ?, सञ्ज्ञानं सञ्जा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते सब्जिन:-विशिष्टस्मरणादिरूपमनो| विज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असजिन: ?, अत्र भगवान्निर्वचनमाह-गौतम! नो सञ्जिनः, किन्त्वसज्ञिन:, वि| शिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेनापि न सजिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासज्ञिन इत्येव सिद्धे नो सजिन इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति ज्ञापनार्थः, प्रतिपाद्यस्य प्रकृतिसावद्यत्वादिति । गत सज्ञिद्वारं, वेदनाद्वारमाह -ते णं भंते!' इत्यादि । इत्थिवेयगा' इति स्त्रिया: वेदो येषां ते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र Jain Education in For Private Personel Use Only hjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy