________________
स चासातवेदनीयकर्माश्रयः १, कषायेण-कषायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारित्रमोहनीयकर्माश्रयः २, मरणे | भवो मारणः, स चासो समुद्घातश्च मारणसमुद्घात: ३, वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घात:, स च वैक्रियशरीरनामकर्माश्रयः ४, (तैजसेन हेतुभूतेन समुद्घातस्तैजससमुद्घातः तैजसशरीरनामकर्माश्रयः) ५, आहारके प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रय: ६, केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घात: केवलिसमुद्घात: ७ । अथ समुद्घात इति कः शब्दार्थ: ?, उच्यते-समिति-एकीभावे उत्-प्राबल्ये एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वेदनादिभिः, तथाहि-यदा आमा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घात: कथम् ? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून वेदनीयादिकर्मपुद्गलान कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूयानुभूय निर्जरयति, आमप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आमा वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि-वेदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मपर
माणुवेष्टितान शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीर-15 द मात्र क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशातं करोति , कषायसमुद्घातसमुद्धतः M कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातं करोति, तथाहि-कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातं करोति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलपरिशातं करोति, वैक्रियसमुद्घातगत: पुनर्जीवः स्वप्रदेशान् शरीरादहिनिष्काश्य शरीरवि
Jain Education
EPional
For Private & Personel Use Only
W
ww.jainelibrary.org