SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 4907 श्रीजीवा- पाणिदिए णं भंते ! सिंठाणसंठिए पन्नत्ते ?, गोयमा! अइमुत्तसंठाणसंठिए पन्नत्ते, जिभिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते, प्रतिपत्तौ जीवाभिगोयमा! खुरप्पसंठाणसंठिए पन्नत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोयमा! नाणासंठाणसंठिए पन्नत्ते ॥” इति, इह | सूक्ष्मपृमलयगि- स्पर्शनेन्द्रियनिवृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायामनभ्युपगमात् , उपकरणं नाम खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या | थ्वीकाया रीयावृत्तिःला खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथश्चि- सू०१३ दर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्रेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातसम्भवात् , तथाहि ॥१६॥ -सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरायां निवृत्ती महाकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः । शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये || दा लब्ध्यनुसारेणासन: परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं | पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-बकुलादयः पञ्चेन्द्रिया इव भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इति व्यवहियन्ते, बाह्येन्द्रियपश्चकासम्भवात् , उक्तं च-"पंचेंदिओ उ बउलो नरो व्व सव्वविसओवलंभाओ। तहकि न भण्णइ पंचिंदिउ त्ति बज्झिदियाभावा ॥१॥” ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह-'गोयमे'त्यादि सुगमम् ॥ गतमिन्द्रियद्वारमधुना समुद्घातद्वार, तत्र समुद्घाता: सप्त, तद्यथा-वेदनासमुद्घात: १ कषायसमुद्घात: २ मारणसमुद्घातः 1३ वैक्रियसमुद्घातः ४ तैजससमुद्घात: ५ आहारकसमुद्घात; ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घात:, १ पञ्चेन्द्रिय एव बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति वायेन्द्रियाभावात् ॥१॥ ॥१६॥ JainEducationi For Private Personal Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy