________________
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
।। २३८ ॥
Jain Education In
व्वियसमुग्धाएणं समोहति २ त्ता अट्टसहस्सं सोवणियाणं कलसाणं अट्टसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अहसहस्सं सुवण्णरुप्पामयाणं अहसहस्सं सुवण्णमणिमयाणं अस्सं रुप्पामणिमयाणं अट्टसहस्सं सुवण्णरुप्पामताणं अट्टसहस्सं भोमेजाणं अट्टसहस्सं भिंगार गाणं एवं आयंसगाणं घालाणं पातीणं सुपतिकाणं चित्ताणं रयणकरंडगाणं पुष्कचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्कपडलगाणं जाव लोमहत्थग पडलगाणं असतं सीहासणाणं छत्ताणं चामराणं अवपडगाणं बहकाणं तवसिष्याणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं अट्ठ सतं धूकच्छुाणं विउव्वंति ते साभाविए विउच्चिए य कलसे य जाव धूवकडुच्छुए य गेहूंति गेण्हित्ता विजयातो रायहाणीतो पडिनिक्खमंति २त्ता ताए उक्किद्वाए जाव उद्धृताए दिव्वाए देवगतीए तिरियमसंखे जाणं दीवसमुद्दाणं मज्झं मज्झेणं वीयीवयमाणा २ जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति तेणेव उवागच्छित्ता खीरोदगं गिरिहन्ता जातिं तत्थ उप्पलाई जाव सतसहस्सपत्तातिं तातिं गिति २ त्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छति २ ता पुक्खरोदगं गेहति पुक्खरोदगं गिण्हित्ता जातिं तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हति २ ता जेणेव समयखेत्ते जेणेव भरहेरवयातिं वासाई जेणेव मागधवरदामपभासाई तित्थाई तेणेव उवागच्छति तेणेव उवागच्छित्ता तित्थोदगं गिण्हति २त्ता तित्थमट्टियं गेण्हंति २त्ता जेणेव गंगासिं
For Private & Personal Use Only
३ प्रतिपचौ तिर्यगधि
कारे विज
यदेवाभि
पेकः
उद्देशः २
सू० १४१
॥ २३८ ॥
jainelibrary.org