SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Jain Education सेसाणं जह० अंतो० उक्को० असंखितं कालं असंखेज्जाओ उस्सप्पिणिओसप्पिणीओ का लतो, खेत्तओ असंखेज्जा लोया । बेइंदियतेइंद्रियचउरिंडियनपुंसकाण य जह० अंतो० उक्को० संखेज्जं कालं । पंचिंदियतिरिक्खजोणियणपुंसए णं भंते!?, गोयमा ! जह० अंतो० उक्को० पुव्वकोडित्तं । एवं जलयर तिरिक्खच उप्पदथलचरउरगपरिसप्पभुयगपरिसप्पमहोरगाणवि । मगुस्सणपुंसकस्स णं भंते! वेत्तं पडच जह० अतो० उक्को० पुग्वकोडिपुहुत्तं, धम्मचरणं पडुच जह० एवं समयं उक्को० देसूणा पुत्र्वकोडी | एवं कम्म भूमगभर हेरवयपुब्वविदेह अवरविदेहेसुवि भाणियच्वं । अकम्मभूमकमणुस्सणपुंसए णं भंते! जम्मणं (पडुच्च) जह० अंतो० उक्को० मुहुत्तपुहुत्तं, साहरणं पहुच जह० अंतो० उको० देसृणा पुव्वकोडी । एवं सव्वेसिं जाव अंतरदीवगाणं ॥ णपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० अंतो० उक्को० सागरोवमसपुत्तं सातिरेगं । रइयणपुंसकस्स णं भंते! केवतियं कालं अंतरं होइ ?, जह० अंतो० उक्को० तरुकालो, रयणप्पापुढवीनेर इणपुंसकस्स जह० अंतो० उक्को० तरुकालो, एवं सव्वेसिं जाव अधेसत्तमा । तिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं । एगिंदियतिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० दो सागरोवमसहस्साई संखेज्जवासमम्भहियाई, पुढविआउनेउवाऊणं जह० अंतो० उको० वणस्सकालो । For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy