________________
श्रीजीवा- वणस्सतिकाइयाणं जह० अंतो० उक्को. असंखेनं कालं जाव असंग्वेजा लोया, सेसाणं बेइंदि- र प्रतिपत्ती जीवाभि
यादीणं जाव वह्यराणं जह. अंतो. उदो० वणस्सतिकालो। मणुस्सणपुंसकस्स खेत्तं पडुच नपुंसक
जह अंतो० उको० वणस्सतिकालो, धम्मचरणं पहुच जह० एगं समयं उक्को० अणंतं कालं स्थित्यन्तरे रीयावृत्तिः जावअवडपोग्गलपरियदेणं, एवं कम्मभूमकस्सवि भरतेरवतस्स पुबविदेह अवरविदेहकस्सवि।
अकम्मभूमकमणुस्सणपुंसकस्स णं भंते! केवतियं कालं?, जम्नणं पडच्च जह० अंतो. उक्को वणस्सतिकालो, संहरणं पहुंच जह० अंतो० उक्को० वणस्ततिकालो एवं जाव अंतरदीव
गत्ति ॥ (सू०५९) 'नपुंसगस्स णं भंते !' इत्यादि सुगम, नवरमन्तर्मुहूर्त तिर्यग्मनु यापेक्षया द्रव्यं, त्रयस्त्रिंशत्सागरोपमाणि सप्रमपृथिवीनारकापेक्षया ।। तदेवं सामान्यत: स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तयिपुः प्रथमतः सामान्यतो विशेषतश्च नैरयिकनपुंसकविषया-12
माह-नेरइयनपुंसगस्स मियादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपदामाणि, विशेषचिन्तायां रत्नप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यत: स्थितिर्दश वर्षसहस्राणि उत्कर्षत एकं सागरोपमं शर्करापृथिवीनर
यिकनपुंकसस्य जघन्यत एक सागरोपममुत्कर्पतस्त्रीणि सागरोपमाणि वालुकाप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि | उत्कर्षत: सप्त पङ्कप्रभापृथवीनैरयिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश धूमप्रभापृथिवीनैरयिकनपुंसकस्य जघहान्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश तम:प्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविं
SANCHARACANCSCOCCCCCX
22
Join Education
For Private
Personal Use Only
M
ainelibrary.org