SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः र प्रतिपत्तो नपुंसक|स्थित्यन्तरे सू० ५९ ॥ ७५॥ CMCANCCOCOCCASA स्साई, पुढविकाइयएगिदियतिरिक्वजोणियणपुंसकस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?, जह० अंतो० उक्को० बावीसं वाससहस्साई, सव्वेसिं एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचरिंदियणपुंसकाणं ठिती भाणितव्वा । पंचिंदियतिरिक्ग्वजोणियणपुंसकस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जह० अंतो० उक्को० पुवकोडी, एवं जलयरतिरिक्वचउप्पदधलयरउरगपरिसप्पभुयगपरिसप्पखहयरतिरिक्ख० सव्वेसिं जह० अंतो० उक्को पुव्वकोडी । मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा! खेत्तं पडुच्च जह० अंतो० उक्को० पुचकोडी, धम्मचरणं पडुच जह० अंतो० उक्को० देसूणा पुव्वकोडी। कम्मभूमगभरहेरवयपुब्वविदेहअवरविदेहमणुस्सणपुंसकस्सवि तहेव, अकम्मभूमगमणुस्मणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा ! जम्मणं पडुच्च जह० अंतो० उक्को अंतोमु० साहरणं पडुच्च जह० अंतो० उक्को देमृणा पुवकोडी, एवं जाव अंतरदीवकाणं ॥ णपुंसए णं भंते! णपुंसए त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नणं एक समयं उक्को० तरुकालो । णेरइयणपुंसए णं भंते !, २ गोयमा! जह० दस वाससहस्साई उक्को० तेत्तीसं सागरोवमाई, एवं पुढवीए ठिती भाणियव्वा । तिरिक्खजोणियणपुंसए णं भंते ! ति०१, २ गोयमा! जह० अंतो० उक्को० वणस्सतिकालो, एवं एगिंदियणपुंसकस्स णं, वणस्सतिकाइयस्सवि एवमेव, Jain Education For Private Personal Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy