________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
र प्रतिपत्तो नपुंसक|स्थित्यन्तरे सू० ५९
॥ ७५॥
CMCANCCOCOCCASA
स्साई, पुढविकाइयएगिदियतिरिक्वजोणियणपुंसकस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?, जह० अंतो० उक्को० बावीसं वाससहस्साई, सव्वेसिं एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचरिंदियणपुंसकाणं ठिती भाणितव्वा । पंचिंदियतिरिक्ग्वजोणियणपुंसकस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जह० अंतो० उक्को० पुवकोडी, एवं जलयरतिरिक्वचउप्पदधलयरउरगपरिसप्पभुयगपरिसप्पखहयरतिरिक्ख० सव्वेसिं जह० अंतो० उक्को पुव्वकोडी । मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा! खेत्तं पडुच्च जह० अंतो० उक्को० पुचकोडी, धम्मचरणं पडुच जह० अंतो० उक्को० देसूणा पुव्वकोडी। कम्मभूमगभरहेरवयपुब्वविदेहअवरविदेहमणुस्सणपुंसकस्सवि तहेव, अकम्मभूमगमणुस्मणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा ! जम्मणं पडुच्च जह० अंतो० उक्को अंतोमु० साहरणं पडुच्च जह० अंतो० उक्को देमृणा पुवकोडी, एवं जाव अंतरदीवकाणं ॥ णपुंसए णं भंते! णपुंसए त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नणं एक समयं उक्को० तरुकालो । णेरइयणपुंसए णं भंते !, २ गोयमा! जह० दस वाससहस्साई उक्को० तेत्तीसं सागरोवमाई, एवं पुढवीए ठिती भाणियव्वा । तिरिक्खजोणियणपुंसए णं भंते ! ति०१, २ गोयमा! जह० अंतो० उक्को० वणस्सतिकालो, एवं एगिंदियणपुंसकस्स णं, वणस्सतिकाइयस्सवि एवमेव,
Jain Education
For Private Personal Use Only
ainelibrary.org