SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ -SC++ याण य कतरे २१ गोयमा! सव्वत्थोवा पढमसमयतिरिक्खजो अपढमस० तिरिक्खजोणिया अणंतगुणा, एतेसि णं भंते! पढमस० मणूसाणं अपढमसमयमणूसाण य कतरे २१, गोयमा! सव्वत्थोवा पढमसम० मणूसा अपढमस० मणूसा असंखे०, जहा मणूसा तहा देवावि, एतेसि णं भंते! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे २ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पढमसमयसिद्धा अपढमसम सिद्धा अर्णतगुणा। एतेसि णं भंते! पढमसमयणेरइयाणं अपढमसमयणेरइयाणं पढमसतिरि० जोणि अपढमस० तिरि० जो० प० समयमणू० अपढमस० मणू० पढ० स० देवाणं अप० सम० देवाणं पढमस० सिद्धाणं अपढमसम० सिद्धाण य कतरे २ अप्पा वा बहुया वा तुल्ला वा विसे०१, गोयमा! सव्वत्थोवा पढमस. सिद्धा पढमस. मणू. असं० अप० सम० मणू० असंखि० पढमसम० णेरइ० असं० पढमस० देवा असं० पढमस तिरि० असं० अपढमस० णेर० असंखे० अपढमस० देवा असं० अपढमस० सिडा अणंत. अपढमस० तिरि० अणंतगुणा । सेत्तं दसविहा सव्वजीवा पण्णत्ता । सेतं सब्वजीवाभिगमे ॥ (सू० २७२)॥ इति जीवाजीवाभिगमसुतं सम्मत्तं ॥ सूत्रे ग्रन्थाग्रम् ४७५० ॥ 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकाः प्रथम-18 पढमस०र० अ अणतः अपढम SAMACH★ । सेत्तं स Jain Education Inter For Private & Personal Use Only Dinelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy