SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगियावृत्तिः ॥४०० ॥ Jain Education Inte नापि केनाप्यपहृताः स्युः, तथा चाह - 'नो चेव णं अवहिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवाः, 'आणयपाणयआरणअच्चुएसु' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असलेयाः, ते च | समये समये एकैकापहारेणापहियमाणाः पत्योपमस्य - क्षेत्रपल्योपमस्य सूक्ष्मस्या सङ्ख्येयभागमात्रेण कालेनापहियन्ते, किमुक्तं भवति ? सूक्ष्मक्षेत्रपल्योपमास येयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं मैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः ॥ स प्रति शरीरावगाहनामानप्रतिपादनार्थमाह – 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां 'किंमहालया' इति किं महती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया उत्तरवैक्रिया च तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलासङ्ख्येयमागमात्रा उत्कर्षतः सप्त रत्नयः, तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽङ्गुलस्य स - येयं भागं यावत् न त्वसङ्ख्येयं तथाविधप्रयत्नाभावात्, उत्कर्षत एकं योजनशतसहस्रं, एवं तावद्वाच्यं यावदच्युतकल्पो, नवरं स नत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षड् रत्नयः, ब्रह्मलोकलान्तकेषु पञ्च महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, 'गेवेज्जगदेवा णं भंते!" इत्यादि, मैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह - गौतम ! मैवेयकदे - वानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रियं शक्तौ सत्यामपि प्रयोजनाभावात्तदकरणात्, तदपि च भवधारणीयं जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रमुत्कर्षतो द्वौ रत्नी, एवमनुत्तरोपपातसूत्रमपि वक्तत्र्यं, नवरमुत्कर्षत एका रत्निरिति वाच्यम् ॥ सम्प्रति संहन| नमधिकृत्याह – 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि' किं संहननं येषां तानि तथा ४ ॥ ४०० ॥ प्रज्ञप्तानि ?, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनात्मकत्वात् तेषां चास्थ्या For Private & Personal Use Only ३ प्रतिपत्तौ वैमा० उद्देशः १ संहनन संस्थाने सू० २१४ देववर्णादि सू० २१५ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy