________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३१७ ॥
Jain Education
पुक्त्र
हेव सव्वं । एवं पुत्रखरवरगाणं चंद्राणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ रसमुदं बारस जोयणसहस्साई ओगाहित्ता चंददीवा अण्णंमि पुकखरवरे दीवे रायहाणीओ तदेव । एवं सूराणवि दीवा पुक्खरवरदीवस्स पचत्थिमिल्लाओ वेदियंताओ पुक्खरोदं समुहं बारस जोयणसहस्साई ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीविलगाणं दीवे समुहगाणं समुद्दे चैव गाण अभितरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणं दीवेसु समुहगाणं समुद्देसु सरिणामतेसु (सू० १६५ ) इमे णामा अणुगंतव्वा, जंबुद्दीवे लवणे धायइ कालोद खरे वरुणे । खीर घय इक्खु[वरो य]गंदी अरुणवरे कुंडले रुयगे ॥ १ ॥ आभरणवत्थगंधे उप्पलतिलतेय पुढवि णिहिरयणे । वासहरदहनईओ विजया वक्खारकम्पिंदा ॥ २ ॥ पुरमंदरमावासा कूडा णक्खतचंद्रसूरा य। एवं भाणियव्वं ॥ ( सू० १३६ )
'कहि णं भंते!' इत्यादि । के भदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीप सत्कयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपो प्रज्ञप्तौ ?, भगवानाह - 'गोयमेत्यादि सर्व गौतमद्वीपवत्परिभावनीयं, नवरमत्र जम्बूद्वीपस्य पूर्वस्यां दिशीति वक्तव्यं, तथा प्रासादावतंसको वक्तव्यः, तस्य चायामादिप्रमाणं तथैव नामनिमित्तचिन्तायामपि यस्मात्सुलिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहस्रपत्राणि चन्द्रप्रभाणि चन्द्रवर्णानि, चन्द्रौ च ज्योतिपेन्द्री ज्योतिपराजी महर्द्धिकौ यावत्पत्योपमस्थितिको परिवसतः, तौ चन्द्रो प्रत्येकं चतुर्णी सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणां पर्पदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षकदेव सहस्राणां स्वस्य
For Private & Personal Use Only
३ प्रतिपत्तौ धातकीकालोदच
न्द्रसूर्यद्वीपादि :
उद्देशः २
सू० १६४१६५
द्वीपस
मुद्राः
सृ० १६६
॥ ३१७ ॥
ww.jainelibrary.org