SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education य साधारण सरीरबायरवणस्सइकाइया य ॥ ( सू० १९ ) । से किं तं पत्तेयसरीरबादरवणस्सतिकाइया ?, २ दुवालसविहा पण्णत्ता, तंजा - रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चैव । तणवलयहरितओसहिजलरुहकुहणा य बोद्धव्वा ॥ १ ॥ से किं तं रुक्खा १, २ दुविहा पण्णत्ता, तंजा - एगट्टिया य बहुबीया य । से किं तं एगट्टिया ?, २ अणेगविहा पण्णत्ता, तंजहा - निबंधजंबुजाव पुण्णागणागरुक्खे सीवण्णि तथा असोगे य, जे यावण्णे तहप्पगारा, एतेसिणं मूलावि असंखेज्जजीविया, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुप्फाई अणेगजीवाई फला एगट्ठिया, सेत्तं एगट्ठिया । से किं तं बहुबीया ?, २ अणेगविधा पण्णत्ता, तंजहा - अत्थियतेंदुयउंबरकविट्ठे आमलकफणसदाडिमणग्गोधका उंबरीयतिलयलउयलोद्धे धबे, जे यावण्णे तपगारा, एतेसिणं मूलावि असंखेज्जजीविया जाव फला बहुबीयगा, सेत्तं बहुबीयगा, सेतं रुक्खा, एवं जहा पण्णवणाए तहा भाणियव्वं, जाव जे यावन्ने तहप्पगारा, सेत्तं कुहणा - नाणाविधसंठाणा रुक्खाणं एगजीविया पत्ता । खंधोवि एगजीवो तालसरलनालिएरीणं ॥ १ ॥ 'जह सगलसरिसवाणं पत्तेयसरीराणं' गाहा ॥ २ ॥ 'जह वा तिलसकुलिया' गाहा ॥ ३ ॥ सेत्तं पत्तेयसरी - रबायरवणस्सइकाइया ॥ ( सू० २० ) 'से किं तमित्यादि, अथ के ते बादरवनस्पतिकायिका: ?, सूरिराह - बादरवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा - प्रत्येक For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy