________________
प्रतिपत्ती
| सू० १९
श्रीजीवा- शरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिकायिकाश्च, चशब्दो पूर्ववत् ॥ 'से किं तमित्यादि, अथ के ते प्रसेकजीवाभि० शरीरबादरवनस्पतिकायिकाः ?, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञप्ताः, तद्यथा-'रुक्खा'इत्यादि, वृक्षाःमलयगि- चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नवमालिकाप्रभृतीनि लता:-चम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोलशारीयावृत्तिः खाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवड़ियन्ते, ते च चम्पकादय इति, वयः-कूष्मा
ण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजुजकार्जुनादीनि वलयानि-केतकीकदल्यादीनि तेषां हि त्वग् वलयाकारण ॥२६॥
व्यवस्थितेति हरितानि-तन्दुलीयकवस्तुलप्रभृतीनि औषधयः-फलपाकान्ताः ताश्च शाल्यादयः जले रुहन्तीति जलरुहा:-उदकावकपनकादयः कुहणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, 'एवं भेदो भाणियव्वो जहा पन्नवणाए' इत्यादि, 'एवम्' उक्तेन प्रकारेण बादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम्, इह तु ग्रन्थगौरवभयान लिख्यते, स च किं या
वद् वक्तव्यः ? इत्याह-'जह वा तिलसकुलिया' इत्यादि, अस्याश्च गाथाया अयं सम्बन्धः-इह यदि वृक्षादीनां मूलादयः प्रत्येकम-| तानेकप्रत्येकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते ?, तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्साण
वट्टिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ १॥" अस्या व्याख्या-यथा सकलसर्षपाणां श्लेषमिश्राणां-श्लेषद्रव्यविमि8श्रितानां वलिता वतिरेकरूपा भवति, अथ च ते सकलसर्षपा: परिपूर्णशरीराः सन्त: पृथक् पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते,
'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः पृथक्पृथक्वस्वावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीयं रागद्वेषोपचितं तथाविधं स्वकर्म सकलसर्पपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं वैविक्त्यप्रतिपत्त्या पृथक्पृथकस्वस्वावगाहप्रत्येकशरीरवै
प्रत्येकवनस्पतिः सू० २०
॥२६॥
Jain Education de
For Private Personal Use Only
ww.jainelibrary.org