________________
विक्त्यप्रतिपत्त्यर्थम् , अत्रैव दृष्टान्तान्तरमाह-“जह वा तिलसक्कुलिया” इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसूचने, यथा 'तिलसकुलिका' तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैमिश्रिता सती यथा पृथक्पृथक्तस्वावगाहतिलासिका भवति कथञ्चिदेकरूपा च 'तथाअनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाता: कथञ्चिदेकरूपाः पृथक्पृथकवस्वावगाहनाश्च भवन्ति, उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह
से किं तं साहारणसरीरबादरवणस्सइकाइया?, २ अणेगविधा पण्णत्ता, तंजहा-आलुए मूलए सिंगबेर हिरिलि सिरिलि सिस्सिरिलि किट्टिया छिरिया छिरियविरालिया कण्हकंदे वजकंदे सूरणकंदे खल्लडे किमिरासि भद्दे मोत्थापिंडे हलिद्दा लोहारी णीहु[ठिहु]थिभु अस्सकण्णी सीहकन्नी सीउंढी मूसंढी जे यावण्णे तहप्पगारा ते समासओ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य ।तेसि गं भंते! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तओ सरीरगा पन्नत्ता, तंजहा-ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्वंत्यसंठिता, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं दसवाससहस्साई, जाव दुगतिया तिआगतिया परित्ता अर्णता
पण्णत्ता, सेत्तं बायरवणस्सइकाइया, सेत्तं थावरा ॥ (सू०२१) 'से किं तमित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिका: ?, सूरिराह-साधारणशरीरबादरवनस्पतिकायिका अनेक
Jain Education
For Private
Personal Use Only
UKI
hainelibrary.org