________________
१प्रतिपत्ती वनस्पति
भेदी सू० १७ सूक्ष्मवनस्पतिः सू० १८
रित्ता अशंताक श्यकाः , मरिराष्ट-वनसकि तमित्यादि, अथ
श्रीजीवा- स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-सेत्त'मित्यादि । उक्ता अप्कायिकाः,
त्यादि । उक्ता अप्कायिकाः, जीवाभि सम्प्रति वनस्पतिकायिकानाहमलयगि-15 से किं तं वणस्सइकाइया ?, २ दुविहा पण्णत्ता, तंजहा-सुहुमवणस्सइकाइया य वायरवणस्सरीयावृत्तिः इकाइया य॥ (सू०१७)।से किं तं सुहुमवणस्सइकाइया?, २ दुविहा पण्णत्ता, संजहा-पज
त्तगा य अपजत्तगा य तहेव णवरं अणित्थंथ (संठाण) संठिया, दुगतिया दुआगतिया अपरित्ता अर्णता, अवसेसं जहा पुढविक्काइयाणं, से तं सुहुमवणस्सइकाइया ॥ (सू०१८)। अथ के ते वनस्पतिकायिकाः ?, सूरिराह-वनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मवनस्पतिकायिकाश्च बादरवनस्पति- कायिकाश्च, चशब्दौ स्वगतानेकभेदसूचकौ ॥ ‘से किं त'मित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिकाः १, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रज्ञप्ता:-पर्याप्ता अपर्याप्ताश्च, 'तेसि णं भंते ! कति सरीरगा' इत्यादिद्वारकलापचिन्तनं सूक्ष्मपृथिवीकायिकवदावनीयं, नवरं संस्थानद्वारे 'सरीरगा अणित्थंथसंठाणसंठिया पण्णत्ता' इति, इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थम् , अनियताकारमित्यर्थः, तञ्च तत्संस्थानं तेन संस्थितानि-अनियतसंस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपर्यन्ते 'अपरित्ता अर्णता पन्नत्ता' इति वक्तव्यम् , 'अपरीत्ता' अप्रत्येकशरीरिणः अनन्तकायिका इत्यर्थः, अत एवानन्ताः प्रज्ञप्ताः हेश्रमण! हे आयुष्मन् ! 'सेत्त'मित्यादि। उपसंहारवाक्यम् ॥
से किं तं बायरवणस्सइकाइया ?, २ दुविहा पण्णत्ता, तंजहा-पत्तेयसरीरबायरवणस्सतिकाइया
॥२५॥
Jain Education
For Private Personel Use Only
H
ainelibrary.org