________________
CASGAO
RESCO
C5%
श्रीजीवा- तस्मात्सर्वेऽपि निगोदा अनुसमयमुद्वर्त्तनोत्पाताभ्यामन्तर्मुहर्त्तमात्रेण परावर्तन्ते न च शून्या भवन्तीति । एवं सप्तसूत्री अपर्याप्तविषया
४५प्रतिपत्ती जीवाभि० | सप्तसूत्री पर्याप्तविषया वक्तव्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम् । सम्प्रति कायस्थितिमाहमलयगि
सूक्ष्मस्य सुहुमे णं भंते! सुहमेत्ति कालतो केवचिरं होति?, गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं अ
कायस्थिरीयावृत्तिः संखेन्जकालं जाव असंखेजा लोया, सव्वेसिं पुढविकालो जाव सुहुमणिओयस्स पुढविकालो,
तिरन्तरं च अपज्जत्तगाणं सब्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं, एवं पज्जत्तगाणवि सव्वेसिं जहण्णेणवि ॥४१४॥
उद्देशः२ उक्कोसेणवि अंतोमुहत्तं ॥ (सू० २३१) सुहमस्स णं भंते! केवतियं कालं अंतरं होति?, गोयमा!
सू०२३१जहणेणं अंतोमु० उक्को. असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ खेत्तओ अंगुलस्स असंखेजतिभागो, सुहुमवणस्सतिकाइयस्स सुहुमणिओयस्सवि जाव असं
खेजइभागो । पुढविकाइयादीणं वणस्सतिकालो। एवं अपजत्तगाणं पज्जत्तगाणवि ॥ (सू०२३२) 'सुहमे णं भंते ! सुहमेत्तिकालओ' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहूर्तानन्तरं बादकरपृथिव्यादावुत्पादात् , उत्कर्षतोऽसङ्ख्येयकालं, तमेवासङ्ख्येयकालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, एषा
कालतो मार्गणा क्षेत्रतोऽसङ्ख्येया लोका:, असङ्ख्येयानां लोकाकाशानां प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन निर्लेपता भ-18 वति तावान् असङ्ख्येयः काल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादी- ||४१४॥ नामेवापर्याप्तानां कायस्थितिमभिधित्सुराह-'सुहमअपजत्तए णं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्यतोऽ
२३२
254%AA%
RECASCHES
Jain Education
For Private Personal Use Only
H
Dainelibrary.org.