________________
श्रीजीवाजीवाभि० मलयगि
यावृत्तिः
॥ ३६१ ॥
Jain Education Inte
★
*
|स्सरनिग्घोसाओ ओरालेणं मणुन्नेणं कण्णमणनिन्वुइकरेणं सरेणं ते पएसे सव्वतो समता आपूरेमाणीओ सिरीए अतीव उवसोहे| माणीओ उवसोभेमाणीतो चिट्ठति । तेसि णं दाराणं उभओ पासि दुहतो निसीहियाए सोलस सोलस वणमालाओ पण्णत्ताओ, ताओ णं वणमालाओ नाणादुमलय किसलयपल्लवसमाउलाओ छप्पयपरिभुज्जमाणसोभंतसस्सिरीयातो सव्वरयणामईओ पासाईयाओ जाव पडिरुवाओ' इति, पाठसिद्धमेतत् नवरं नागदन्तसूत्रे नागदन्ता-अङ्कुटकाः, 'मुत्ताजालंतरूसिए' इत्यादि, मुक्ताजालानामन्तरेषु यानि उच्छ्रितानि - लम्बमानानि हेमजालानि - हेममयदामसमूहा यानि गवाक्षजालानि - गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणीघण्टाजालानि - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः - सर्वतो व्याप्ताः, 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता: अग्रिम - भागे मनाग् उन्नता इति भाव: 'अभिनिसिट्टा' इति अभिमुखं - बहिर्भागाभिमुखं निसृष्टा अभिनिसृष्टा: 'तिरियं सुसंपरिग्गहिया' इति तिर्यग् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यग् - मनागप्यचलनेन परिगृहीताः 'अहेपन्नगद्धरुवा' अधः - अधस्तनं यत् पन्नगस्यार्द्ध तस्येव रूपं - आकारो येणं ते तथा, अधः पन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - पन्नगार्द्धसंस्थानसंस्थिताः, 'किण्हसुत्तववग्घारियमलदाम कलावा' इति, कृष्णसूत्रबद्धा वग्घारिया - अवलंबिता माल्यदामकलापा:- पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुकसूत्रबद्धा अपि वाच्याः, 'तवणिज्जलंबूसगा' इति दानामप्रिमभागे गोलका कृतिमण्डनविशेषो लम्बूसगः 'सुवण्णपयरगमंडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, सालभञ्जिकासूत्रे 'आमेलगजमलजुगलवडिय अब्भुन्न|यपीणरइय संठियपओहराओ' इति पीनं - पीवरं रचितं तथाजगत्स्थितिस्वाभाव्याद् रतिदं वा संस्थितं संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ पीनरतिदसंस्थितौ वा आमेलक - आपीडः शेखरक इत्यर्थः तस्य यमलं - समश्रेणीकं यद् युगलं- द्वन्द्वं तद्वद् वर्त्तितौ-त्र
For Private & Personal Use Only
३ प्रतिपत्तौ नन्दीश्वराधिकारः
उद्देशः २
सू० १८३
॥ ३६१ ॥
jainelibrary.org