SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ २२० ॥ Jain Education in आसयंति सति चिति णिसीदंति तुयहंति रमंति ललंति की लंति मोहंति पुरापोराणाणं सुचिणाणं सुपरिक्ताणं सुभाणं कस्माणं कडाणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता, ते णं पा सायडिंगा बावट्ठि जोयणाई अद्धजोयणं च उहुं उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अवभुग्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता उल्लोया परमभत्तिचित्ता भाणियव्वा, तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णत्ता वण्णावासो सपरिवारा, तेसि णं पासायवर्डिसगाणं उष्पिं बहवे अट्ठट्ठमंगलगा झया छत्तातिछता ॥ तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, तंजहा - असोए सत्तवण्णे चंपए चूते ॥ तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडेंसयाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं जाव विहरति । विजयाए णं रायहाणीए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव पंचवण्णेहिं मणीहिं उवसोभिए तणसद्दविणे जाव देवा य देवीओ य आसयति जाव विहरति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं ओवरियालेणे पण्णत्ते बारस जोयणसयाई आयामक्क्खिंभेणं तिन्नि जोयणसहस्साइं For Private & Personal Use Only ३ प्रतिपत्तौ मनुष्या० वनपण्डा धि० उद्देशः २ सू० १३६ ॥ २२० ॥ w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy