SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥१२९॥ COCONCACANCHOCOLCANCY वचंति सहस्ससो भेयं ॥९॥ अतिसीतं अतिउण्डं अतितण्हा अतिखुहा अतिभयं वा । निरए प्रतिपत्तो नेरइयाणं दुक्खसयाई अविस्सामं ॥१०॥ एत्थ य भिन्नमुहुत्तो पोग्गल असुहा य होइ अस्सा दानरकाधिक ओ। उववाओ उप्पाओ अच्छि सरीरा उ बोवा ॥११॥ नारयउद्देसओ तइओ॥ से तं नेर उद्देशः३ तिया ॥ (सू०१५) 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं 'पुद्गलपरिणाम' आहारादिपुद्गलविपाक 'प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति?, भगवानाह-गौतम ! अनिष्टमित्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी, एवं वेदनालेश्या-1 नामगोत्रारतिभयशोकक्षुत्पिपासाव्याधिउच्छासानुतापक्रोधमानमायालोभाहारभयमैथुनपरिग्रहसज्ञासूत्राणि वक्तव्यानि, अत्र सङ्घहणिगाथे-"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य । अरई भए य सोगे खुहा पिवासा य वाही य ॥ १॥ उस्सासे [अणुतावे कोहे माणे य मायलोभे य । चत्तारि य सण्णाओ नेरइयाणं तु परिणामे ॥ २॥” सम्प्रति सप्तमनरकथिव्यां ये गच्छन्ति तान प्रतिपादयति-इह परिग्रहसज्ञापरिणामवक्तव्यतायां चरमसूत्रं सप्रमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा तत: 'एत्थे' त्यनन्तरमुक्ताऽधःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्रवचनमेतदिति भावः, 'अतिव्रजन्ति' अतिशयेन-वाहुल्येन गच्छन्ति नरवृषभाः 'केशवाः' वासुदेवाः 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसु ला॥१२९॥ प्रभृत्य इव 'राजानः' चक्रवर्त्तिन: सुभूमादय इव ये च महारम्भाः कुटुम्बिन:-कालसौकरिकादय इव ।। सम्प्रति नरकेषु प्रस्तावा Jain Education a l For Private 8 Personal Use Only Logainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy