________________
श्रीजीवा- ण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् ॥ सम्प्रति नारकाणां शरीरेषु वर्णप्रतिपादनार्थमाह-रय- ३ प्रतिपत्ती जीवाभि णप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि?, भगवानाह-गौतम ! 'काला कालोभासा' उद्देशः २ मलयगि- || इत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमपृथिव्याम् ॥ अधुना गन्धप्रतिपादनार्थमाह-रत्नप्रभापृथिवीनैरयिकाणां|| नारकाणां रीयावृत्तिः भदन्त ! शरीरकाणि कीदृशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम ! 'से जहानामए अहिमडे इ वा' इत्यादि प्राग्वत् , एवं पृ- संहननसं
थिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम् ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-'रयणप्पभापुढविनेरइयाणं भंते!' इत्यादि, स्थानग॥११४॥
रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि?, भगवानाह-गौतम! स्फटितच्छविविच्छवयः, इहैकत्र न्धाद्याः छविशब्दस्त्वग्वाची अपरत्र छायावाची, ततोऽयमर्थः-स्फटितया-राजिशतसङ्कुलया त्वचा विच्छवयो-विगतच्छाया: स्फटितच्छविविच्छवयः, तथा खरम्(राणि)-अतिशयेन परुषाणि खरपरुषाणि ध्यामानि-दग्धच्छायानि शुपिराणि-शुषिरशतकलितानि, ततः पदत्रयस्यापि||2 पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपकेष्टकाध्यामतुल्यानीतिभावः, स्पर्शेन प्रज्ञप्तानि, एवं प्रतिपृथिवि तावद् यावधःसप्तम्याम् ॥ सम्प्रत्युच्छासप्रतिपादनार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति?, गोयमा! जे पोग्गला अणिट्ठा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहेसत्तमाए, एवं आहारस्सवि सत्तसुवि ॥ इमीसे णं भंते! रयण पु० नेरतियाणं कति लेसाओ
॥११४॥ पण्णत्ताओ?, गोयमा! एका काउलेसा पण्णत्ता, एवं सक्करप्पभाएऽवि, वालुयप्पभाए पुच्छा, दो
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org