________________
श्रीजीवा-15 तथा वर्तन्त इति भावः 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुनसेवां कुर्वन्ति,131 ३ प्रतिपत्तो जीवाभि० इत्येवं 'पुरा पोराणाण'मित्यादि, 'पुरा' पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुच
मनुष्या० मलयगि-INरितानामितिभावः, इह सुचरितजनितं कापि कार्य कारणोपचारात्सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानु
विजयद्वारीयावृत्तिः151टानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम् , अत्रापि कारणे कार्योपचारान् सुपराक्रान्तजनितानि कर्माण्येव
राधि० दिसुपराक्रान्तानि इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां- उद्देशः १ ॥२०१॥
शुभफलानाम् , इह किञ्चिदशुभफलमपीन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह- | सू० १२७ 'कल्याणानां' तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनाम् , अथवा कल्याणानाम्-अनर्थोपशमकारिणां, कल्याणं-कल्याणरूपं फलविपाकं 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्त:-'विहरन्ति' आसते ॥ तदेवं पद्मवरवेदिकाया बहियों वनखण्डस्तद्वक्तव्यतोक्ता, सम्प्रति तस्या एव पद्मवरवेदिकाया अर्वाग् जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह-तीसे णं जगतीए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया 'अन्तः' मध्यभागे अत्र महानेको वनषण्डः प्रज्ञतः 'देसोणाइं दो जोयणाई विक्खंभेण मित्यादि सर्व बहिर्वनखण्डबदविशेषेण वक्तव्यं, नवरमत्र मणीनां तृणानां च शब्दो न वक्तव्यः, पद्मवरवेदिकान्तरिततया तथाविधवाताभावतो मगणीनां तृणानां च चलनाभावत: परस्परसंघर्षाभावात् , तथा चाह-“वणसंडवण्णतो सहवज्जो जाव विहरति" इति ॥ सम्प्रति जम्बूद्वीपस्य द्वारसङ्ख्याप्रतिपादनार्थमाह
२०१॥ जंबुद्दीवस्स णं भंते. दीवस्स कति दारा पण्णत्ता? गोयमा! चत्तारि दारा पण्णत्ता, तंजहा
JainEducation inter
For Private Personel Use Only
valinelibrary.org