SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 1482 श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः कार: ॥१६५॥ CAUSA 544422 विहरति बाहिरियाए परिसाए सद्धि पयंडेमाणे २ विहरति, से तेणटेणं गोयमा! एवं वुचइ 18 प्रतिपत्तौ चमरस्स णं असुरिंदस्स असुरकुमाररणो तओ परिसाओ पण्णत्ताओ समिया चंडा जाता, देवाधिअभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता (सू० ११८)॥ 'चमरस्स ण'मित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रज्ञप्ताः ?, भगवानाह उद्देशः १ गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डा जाता, तत्राभ्यन्तरिका पर्षत् 'समिता' समिताभिधाना, एवं मध्यमिका | सू० ११८ चण्डा बाह्या जाता ॥ 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, बाह्यायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि !, भगवानाहगौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि चतुर्विशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशतिर्देवसहस्राणि, बाह्यायां द्वात्रिंशद्देवसहस्राणि प्रज्ञप्तानि ॥ 'चमरस्स णं भंते'! इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्रानि ? बाह्यायां पर्षदि कति देवीशतानि प्रज्ञतानि?, भगवानाह-गौतम! अभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि देवीशतानि प्रज्ञप्तामि, मध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि ॥ 'चमरस्स णं भंते !' इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति: प्रज्ञप्ता ?, X ॥१६५॥ | एवं बाह्यपर्षद्विषयमपि प्रश्नसूत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, एवं मध्यमिकाबाह्यपर्ष Jain Education For Private & Personal Use Only Painelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy