________________
1482
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
कार:
॥१६५॥
CAUSA
544422
विहरति बाहिरियाए परिसाए सद्धि पयंडेमाणे २ विहरति, से तेणटेणं गोयमा! एवं वुचइ
18 प्रतिपत्तौ चमरस्स णं असुरिंदस्स असुरकुमाररणो तओ परिसाओ पण्णत्ताओ समिया चंडा जाता,
देवाधिअभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता (सू० ११८)॥ 'चमरस्स ण'मित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रज्ञप्ताः ?, भगवानाह
उद्देशः १ गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डा जाता, तत्राभ्यन्तरिका पर्षत् 'समिता' समिताभिधाना, एवं मध्यमिका | सू० ११८ चण्डा बाह्या जाता ॥ 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि ?, बाह्यायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि !, भगवानाहगौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि चतुर्विशतिर्देवसहस्राणि प्रज्ञप्तानि, मध्यमिकायामष्टाविंशतिर्देवसहस्राणि, बाह्यायां द्वात्रिंशद्देवसहस्राणि प्रज्ञप्तानि ॥ 'चमरस्स णं भंते'! इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्रानि ? बाह्यायां पर्षदि कति देवीशतानि प्रज्ञतानि?, भगवानाह-गौतम! अभ्यन्तरिकायां पर्षदि अर्द्धतृतीयानि देवीशतानि प्रज्ञप्तामि, मध्यमिकायां पर्षदि त्रीणि देवीशतानि प्रज्ञप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि ॥ 'चमरस्स णं भंते !' इत्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति: प्रज्ञप्ता ?,
X ॥१६५॥ | एवं बाह्यपर्षद्विषयमपि प्रश्नसूत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, एवं मध्यमिकाबाह्यपर्ष
Jain Education
For Private & Personal Use Only
Painelibrary.org