SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte ऽपि तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा - आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये अज्ञानिनस्ते नियमात् व्यज्ञानिनस्तद्यथा - मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं तावद्वाच्यं यावद् ग्रैवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एव वक्तव्याः, योगसूत्राणि पाठसिद्धानि || सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह सोहम्मीसाणदेवा ओहिणा केवतियं खेत्तं जाणंति पासंति ?, गोयमा ! जहणणेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं अवही जाव रयणप्पभा पुढवी उहुं जाव साई विमाणाई तिरियं जाव असंखेज्जा दीवसमुद्दा [एवं - सकीसाणा पढमं दोचं च सणकुमारमाहिंदा । तचं च बंभलंतग सुक्कसहस्सारग चउत्थी ॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचमिं पुढवीं । तं चैव आरणय ओहीनाणेण पासंति ॥ २ ॥ छट्ठीं हेट्टिममज्झिमगेवेज्जा सत्तमिं च उवरिल्ला । संभि लोगनालिं पासंति अणुत्तरा देवा ॥ ३ ॥ ] ( खू० २१६ ) 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षेत्रमवधिना जानन्ति ज्ञानेन पश्यन्ति दर्शनेन ?, भगवानाह - गौतम ! जघन्येनाङ्गुलस्यासत्येयभागं, अत्र पर आह- नन्वङ्गुलासङ्ख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधि - स्तिर्यग्मनुष्येष्वेव न शेषेपु, यत आह भाष्यकारः स्वकृतभाष्यटीकायाम् — “उत्कृष्टो मनुष्येष्वेव नान्येषु मनुष्यतिर्यग्योनिध्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेति तत्कथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिद्दोष:, आह च जिनभद्रगणिक्षमाश्रमण: " वेमा For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy