________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
| उद्देशः२
R
॥४०२॥
|णियाणमंगुलभागमसंखं जहन्नओ होइ (ओही)। उववाए परभविओ तब्भवजो होइ तो पच्छा ॥१॥" 'उक्कोसेणं एवं यथा-15 प्रतिपत्ती ऽवधिपदे प्रज्ञापनायां तथा वक्तव्यं, तञ्चैवम्-'उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेडिल्ले चरमंते' अधस्तनाच्चरमपर्यन्ताद्वै मा० यावदित्यर्थः 'तिरियं जाव असंखेजे दीवसमुद्दे, उडु जाव सगाई विमाणाई स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिकं याव-18 दित्यर्थः 'जाणंति पासंति, एवं सणंकुमारमाहिंदावि, नवरं अहे जाव दोच्चाए सक्करप्पभाए पुढवीए हेडिल्ले चरिमंते, एवं बंभलोगलं- वैमानिकातगदेवावि, नवरं अहे जाव तच्चाए पुढवीए, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेडिल्ले चरिमंते, आणयपाणयआ-IIनामवधिः रणचुयदेवा अहे जाव पंचमीए पुढवीए धूमप्पभाए हेडिल्ले चरिमंते, हेछिममज्झिमगेवेज्जगदेवा छट्ठीए तमप्पभाए पुढवीए हेट्ठिल्ले च-18 सू० २१६ | रिमंते, उवरिमगेवेजगा देवा अहे जाव सत्तमाए पुढवीए हेढिल्ले चरिमंते, अणुत्तरोववाइयदेवा णं भंते ! केवइयं खेत्तं ओहिणा जा-16 | समुद्घा
गंति पासंति ?, गोयमा! संभिन्नं लोगनालि' परिपूर्ण चतुर्दशरज्वालिका लोकनाडीमित्यर्थः 'ओहिणा जाणंति पासंति' इति, उक्तञ्च तादि |-"सकीसाणा पढमं दोच्चं च सणंकुमारमाहिंदा । तच्चं च बंभलंतग सुक्कसहस्सारग चउत्थि ॥ १॥ आणयपाणयकप्पे देवा पासंति || सू०२१७ पंचमि पुढविं । तं चेव आरणशुय ओहीनाणेण पासंति ॥ २॥ छहिँ हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालि| पासंति अणुत्तरा देवा ॥ ३ ॥ सम्प्रति समुद्घातप्रतिपादनार्थमाह
सोहम्मीसाणेसु णं भंते! देवाणं कति समुग्धाता पण्णत्ता?, गोयमा! पंच समुग्धाता पण्णत्ता, तंजहा-वेदणासमुग्घाते कसाय० मारणंतिय० वेउब्विय. तेजससमुग्घाते एवं जाव अचुए।
||४०२॥ गेवेजाणं आदिल्ला तिणि समुग्धाता पण्णत्ता ॥ सोहम्मीसाणदेवा केरिसयं खुधपिवासं पच
ANAUKOOL
ACCOACCESS
Jan Education
For Private 3 Personal Use Only
ow.jainelibrary.org