SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ गुब्भवमाणा विहरंति?, गोयमा! त्थि खुधापिवासं पचणुब्भवमागा विहरति जाव अणुत्तरोववातिया ॥ सोहम्मीसाणेसु णं अंते! कप्पेसु देवा एगत्तं प्रतू विउवित्तए पुहत्तं पभू विउब्वित्तए?, हंता पभू, एगत्तं विउव्वेमाणा एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहत्तं विउब्वेमाणा एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा, ताई संखेजाइंपि असंखेजाइंपि सरिसाई पिअसरिसाइंपि संबद्धाइंपि असंबद्धाइंपि रूवाइं विउव्वंति विउवित्ता अप्पणा जहिच्छियाई कजाई करेंति जाव अच्चुओ, गेवेजणुत्तरोववातिया देवा किं एगत्तं पभू विउवित्तए पुहत्तं पभू विउवित्तए?, गोयमा! एगत्तंपि पुहत्तंपि, नो चेव णं संपत्तीए विउविसु वा विउव्वंति वा विउविस्संति वा ॥ सोहम्मीसाणदेवा केरिसयं सायासोक्खं पचणुभवमाणा विहरंति?, गोयमा! मणुण्णा सद्दा जाव मणुण्णा फासा जाव गेविजा, अणुत्तरोषवाइया अणुत्तरा सदा जाव फासा॥ सोहम्मीसाणेसु देवाणं केरिसगा इड्डी पण्णत्ता?, गोयमा! महिड्डीया महजुइया जावमहाणुभागा इड्डीए पं० जाव अच्चुओ, गेवेजणुत्तरा य सब्वे महिड्डीया जाव सव्वे महाणुभागा अजिंदा जाव अहमिंदा णामं ते देवगणा पण्णत्ता समणाउसो! ।। (सू० २१७) 'सोहम्मी'त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! पञ्च समुद्धाता: प्रज्ञप्तास्तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मरणसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातः, एतेषां खरूपं प्रागेव द्विविधप्रतिपत्तावभिहितं, उत्तरौ द्वौ समुद्घातौ न भवतः, आ जी० ६८ Jain Education in For Private & Personal Use Only Somjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy