SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ भीजीवा- जीवाभि. मल्यगिरीयावृत्तिः ॥४०१॥ भगवानाह-गौतम! 'थिरमउयणिसुकुमाला फासेणं पण्णत्ता' इति स्थिराणि नतु मनुष्याणामिव विशरारुभावं विभ्राणानि ३ प्रतिपत्तौ मृदूनि-अकठिनानि स्निग्धानि-स्निग्धच्छायानि नतु रूक्षाणि सुकुमाराणि नतु कर्कशानि ततो विशेषणसमासः, स्पर्शेन प्रज्ञप्तानि, वैमा० एवं तावद्वक्तव्यं यावदनुत्तरोपपातिनां देवानां शरीरकाणि ॥ साम्प्रतमुच्छासप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयो- 8 उद्देशः१ भदन्त ! कल्पयोर्देवानां कीदृशाः पुद्गला उच्छासतया परिणमन्ति?, भगवानाह-गौतम! ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा है संहननमनापा एतेषां व्याख्यानं प्राग्वत् ते तेषामुच्छासतया परिणमन्ति, एवं तावद्वाच्यं यावदनुत्तरोपपातिका देवाः । एवमाहारसूत्रा- का संस्थाने ण्यपि ॥ सम्प्रति लेश्याप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः ?, भगवा सू०२१४ नाह-गौतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथास देववर्णादि |म्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम! एका पद्मलेश्या प्रज्ञप्ता, एवं ब्रह्मलोकेऽपि, लान्तके सू० २१५ प्रश्नसूत्रं सुगम, निर्वचनं-गौतम! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः, उक्तश्च-"किण्हानीलाकाउतेऊलेसा |य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयब्वा ॥१॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुकलेसा उ ॥२॥" सम्प्रति दर्शनं चिचिन्तयिपुराह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त! कल्पयोर्देवा णमिति वाक्यालकारे किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिध्यादृष्टयः?, भगवानाह-गौतम! सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यग्मिध्यादृष्टयोऽपि, एवं यावद् प्रेवेयकदेवाः, अनुत्तरोपपातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्यादृष्टयो नापि सम्यग्मिध्यादृष्टयः तेषा तथा HT॥४०१॥ स्वभाबखात् ॥ सम्प्रति ज्ञानाज्ञानचिन्तां चिकीर्षुराह-सोहम्मी'त्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! ज्ञानिनोऽप्यज्ञानिनो Jain Education dational For Private & Personal Use Only W ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy