________________
+
श्रीजीवा- जीवाभि० मलयगि- रीयावृत्तिः
AMROMAMASOOCAUSAMASSACASS
इत्यर्थः ॥ सम्प्रत्यष्टावल्पबहुत्वानि वक्तव्यानि, तद्यथा-प्रथमं सामान्येन तिर्यकत्रीपुरुषनपुंसकप्रतिबद्धम् , एवमेव मनुष्यप्रतिबद्धं ॥२ प्रतिपत्तौ द्वितीय, देवस्त्रीपुरुषनारकनपुंसकप्रतिबद्धं तृतीय, सकलसम्मिनं चतुर्थ, जलचर्यादिविभागत: पञ्चमं, कर्मभूमिजादिमनुष्यरुयादि- नपुंसके विभागत: षष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तमं, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं, तत्र प्रथममभिधित्सुराह
बन्धएतेसि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कतरे हितो अप्पा वा ४१, गोयमा! सव्व
स्थितिः त्थोवा पुरिसा इत्थीओ संखि० णपुंसका अणंत। एतेसि णं भंते! तिरिक्खजोणिइत्थीणं तिरि
प्रकारश्च क्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसकाण य कयरे २ हिंतो अप्पा वा ४१,गोयमा! सव्वत्थो- सू० ६१ वा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्थीओ असंखे०तिरिक्खजो० णपुंसगा अणंतगुणा ॥ वेदानामएतेसिणं भंते! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे रहिन्तो अप्पा वा ४१, ल्पबहुत्वं गोयमा! सव्व० मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असंखेजगुणा ॥ एतेसिणं सू०६२ भंते ! देवित्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कयरे २हिंतो अप्पा वा४?,गोयमा! सव्वत्थोवा णेरड्यणपुंसका देवपुरिसा असं० देवित्थीओ संखेजगुणाओ॥ एतेसि णं भंते! तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजो०णपुंसकाणं मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सनपुंसकाणं देवित्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कतरे २ हिंतो अप्पा वा ४?, गोयमा! सब्वत्थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असं० रइयणपुंसका असं०तिरि
CONGRECORRESPOOC
in Education
For Private Personel Use Only
R
aw.jainelibrary.org