SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Jain Education तेभ्यो देवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यनपुंसका हरिवर्षरम्यक वर्षा कर्मभूमक मनुष्यनपुंसका हैमवत हैरण्यवताकर्मभूमकमनुष्यनपुंसका भरतैरावतकर्म्मभूमक मनुष्यनपुंसकाः पूर्वविदेहापरविदेहकर्म्मभूमकमनुष्यनपुंसका यथोत्तरं सङ्ख्येयगुणाः, स्वस्थानचिन्तायां तु द्व परस्परं तुल्याः पूर्वविदेहापरविदेह कर्म्म भूमक मनुष्यनपुंसकेभ्योऽस्यां प्रत्यक्षत उपलभ्यमानायां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका जलचरपञ्चेन्द्रिय तिर्यग्योनि कनपुंसका यथोत्तरं येयगुणाः, जलचरपचेन्द्रियनपुंसकेभ्यश्चतुरिन्द्रियत्रीन्द्रिय द्वीन्द्रियतिर्यग्योनिक नपुंसका विशेषाधिकाः, द्वीन्द्रियतिर्यग्योनिकनपुंसकेभ्यस्तेजस्कायिकै केन्द्रिय तिर्यग्योनिकनपुंसका असङ्ख्येयगुणाः, तेभ्यः पृथिव्यम्बुवायुतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, वाय्वेकेन्द्रियतिर्यग्योनिकनपुंसकेभ्यो वनस्पतिकायिकै केन्द्रियतिर्यग्योनि कनपुंसका अनन्तगुणाः, युक्तिः सर्वत्रापि प्रागुक्तानुसारेण स्वयं भावनीया || सम्प्रति नपुंसक वेदकर्म्मणो बन्धस्थिति नपुंसक वेदस्य प्रकारं चाह - पुंसक वेदस्स णं भंते! कम्मस्स केवढ्यं कालं बंधठिई पन्नत्ता ?, गोयमा ! जह० सागरोवमस्स दोन संतभागा पओिवमस्स असंखेज्जतिभागेण ऊणगा उक्को० वीसं सागरोवमकोडाको - डीओ, दोणिय वाससहस्साइं अबाधा, अवाहूणिया कम्मठिती कम्मणिसेगो । णपुंसकवेदे णं भंते! किंपगारे पण्णत्ते ?, गोयमा ! महाणगरदाहसमाणे पण्णत्ते समणाउसो !, से तं णपुंसका ॥ ( सू० ६१ ) 'नपुंसकवेयस्स णं भंते! कम्मरस' इत्यादि, प्राग्वद्भावनीयं, नवरं महानगरदाह समानमिति सर्वावस्थासु सर्वप्रकारं, मदनदाह (: समान) For Private & Personal Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy