SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ -562 श्रीजीवा- येयगुणाः, सूक्ष्मबादरभेदभिन्नानां तेषामसङ्ख्येवलोकाकाशप्रदेशपरिमाणत्वात् , तेभ्यः पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकार प्रतिपत्नी जीवाभि विशेषाधिकाः, प्रभूतासायेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽष्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासङ्खये-16 नपुंसकामलयगि | यलोकाकाशप्रदेशमानत्वात् , तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशपदेशराशि- नामल्पयावृत्तिःप्रमाणत्वात , तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् ।। अधुना | बहुत्वं ॥८१॥ | मनुष्यनपुंसकविषयमल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्च्छनजा द्रष्टव्याः, गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासम्भवान् , संहतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुं| सका: सङ्ख्ययगुणाः, नद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सवये यगुणवान , गर्भजमनुष्योचाराद्याश्रयेण च संमूछिममनुष्याणामुत्पादान , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, एवं तेभ्यो हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनपुंसकाः सङ्खयेयगुणाः स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः तेभ्योऽपि हैमवतहैरण्यवतवर्षाकर्मभूमकमनुष्यनपुंसकाः सङ्खयेयगुणाः, स्वस्थाने तु| द्वयेऽपि परस्परं तुल्याः, तेभ्यो भरतैरावतवर्षकर्मभूमकमनुष्यनपुंसका: सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्या:, तेभ्यः | पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकाः सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, युक्तिः सर्वत्रापि तथैवानुसI र्तव्या ।। सम्प्रति नैरयिकतिर्यग्मनुष्यविषयमल्पबहुत्वमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुं-I ॥८१॥ सकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तरमसङ्ख्येयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वीदपजमनुष्यनपुंसका असङ्ख्येयगुणाः, एतदसवयेयगुणत्वं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावतां च तत्र संमूर्छनसम्भवात् , Jain Education For Private Personel Use Only R -jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy