________________
थोवा अहेसत्तमपुढविनेरइया पुरथिमपञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दाहिणहितो अहेसत्तमपुढविनेरइएहिंतो छट्ठाए तमाए पुढवीए नेरइया पुरस्थिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो तमापुढविनेरइएहितो पंच-15 माए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहिंतो धूमप्पभापुढविनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहिंतो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा,दाहिणणं असंखेजगुणा । दाहिणिल्लेहिंतो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सकरप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दाहिणिल्लेहिंतो सक्करप्पभापुढवीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा"। सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियतियग्योनिकनपुंसकाः, प्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः स्थलचरतिर्यग्योनिकनपुंसका: सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्ख्येयभागवय॑सङ्खयेयश्रेणिगतनभ:प्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसका: सङ्ख्येयगुणाः, बृहत्तमप्रतरासङ्ख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्योऽपि चतुरिन्द्रियतिर्यग्योनिकनपुंसका विशेषा
धिकाः, असङ्ख्येययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशाप्रस्तावत्प्रमाणत्वात् , तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिय-I
तिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्यस्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अस-|
Jain Education
For Private Personal Use Only
W.Jainelibrary.org