SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- उपचितौ मांसलाविति भावः रचितौ-स्वस्वनामकमोंदयनिर्वतितो रतिदौ वा-रम्यौ पाश्वौं येषां ते तथा, 'अकरंडयकणगरुयगनिम्म- ३ प्रतिपत्तौ जीवाभि० लसुजायनिरुवहयदेहधारी' अविद्यमानं-मांसलतयाऽनुपलक्ष्यमाणं करण्डक-पृष्ठवंशास्तिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव देवकुर्वमलयगि-हारुचको-रुचिर्यस्य स कनकरुचिस्तं निर्मलं-स्वाभावाविकागन्तुकमलरहितं सुजातं-वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्व- माधिकारः रीयावृत्तिः दिरादिदंशाद्युपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपहतदेहधारिणः 'कणगसिलायलुजलपसत्थ | उद्देशः२ समतलोवचियविच्छिन्नपिहलवच्छा' कनकशिलातलवदुजवलं च-निर्मलं प्रशस्तं च-अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितं॥२७१॥ सू०१४७ बामांसलं विस्तीर्णम्-धिोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोजबलप्रशस्तसमतलोपचितविस्तीर्णपृथुलवक्षस: सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षसः 'जुगसन्निभपीणरइयपीवरपउढसंठि यसुसिलिट्ठविसिघणथिरसुबद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ-वृत्ततया आयततया च यूपतुल्यौ पीनौ-उपचितौ भारतिदौ-पश्यतां दृष्टिसुखदी पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुशिष्टा:-संगता: विशिष्टा:-प्रधानाः घनानिविडा: स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभिः सुष्टु नद्धाः सन्धयः-सन्धानानि ययोती तथा पुरवरपरिघवत्-महानगरार्गलावद् वर्तितौ च बाहू येषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितमश्लिष्टविशिष्टयनस्थिरसुवद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपउट्ठसंठियोवचियघणथिरसुबद्धसुनिगूढपव्वसंधी' युगसन्निभौ वर्तुलत्वेन पीनौ रतिदौ प्रकोष्ठौ येषां ते तथा, तथा संस्थिता:-सम्यस्थिता उपचिता-मांसला घना-निबिडा: स्थिरा-अचाल्याः, कुतः? इत्याह-सुबद्धा-दृढबन्धनबद्धा निगूढा ॥२७१॥ मांसलत्वादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, 'भुयगीसरविपुलभोगआयाणफलि. RRORSCARA Jain Education For Private Personel Use Only Sainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy