________________
श्रीजीवा- उपचितौ मांसलाविति भावः रचितौ-स्वस्वनामकमोंदयनिर्वतितो रतिदौ वा-रम्यौ पाश्वौं येषां ते तथा, 'अकरंडयकणगरुयगनिम्म- ३ प्रतिपत्तौ जीवाभि० लसुजायनिरुवहयदेहधारी' अविद्यमानं-मांसलतयाऽनुपलक्ष्यमाणं करण्डक-पृष्ठवंशास्तिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव देवकुर्वमलयगि-हारुचको-रुचिर्यस्य स कनकरुचिस्तं निर्मलं-स्वाभावाविकागन्तुकमलरहितं सुजातं-वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्व- माधिकारः रीयावृत्तिः दिरादिदंशाद्युपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपहतदेहधारिणः 'कणगसिलायलुजलपसत्थ | उद्देशः२
समतलोवचियविच्छिन्नपिहलवच्छा' कनकशिलातलवदुजवलं च-निर्मलं प्रशस्तं च-अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितं॥२७१॥
सू०१४७ बामांसलं विस्तीर्णम्-धिोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोजबलप्रशस्तसमतलोपचितविस्तीर्णपृथुलवक्षस:
सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषां ते श्रीवृक्षलाञ्छितवक्षसः 'जुगसन्निभपीणरइयपीवरपउढसंठि
यसुसिलिट्ठविसिघणथिरसुबद्धसंधी पुरवरफलिहवट्टियभुया' युगसन्निभौ-वृत्ततया आयततया च यूपतुल्यौ पीनौ-उपचितौ भारतिदौ-पश्यतां दृष्टिसुखदी पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुशिष्टा:-संगता: विशिष्टा:-प्रधानाः घनानिविडा: स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभिः सुष्टु नद्धाः सन्धयः-सन्धानानि ययोती तथा पुरवरपरिघवत्-महानगरार्गलावद् वर्तितौ च बाहू येषां ते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितमश्लिष्टविशिष्टयनस्थिरसुवद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपउट्ठसंठियोवचियघणथिरसुबद्धसुनिगूढपव्वसंधी' युगसन्निभौ वर्तुलत्वेन पीनौ रतिदौ प्रकोष्ठौ येषां ते तथा, तथा संस्थिता:-सम्यस्थिता उपचिता-मांसला घना-निबिडा: स्थिरा-अचाल्याः, कुतः? इत्याह-सुबद्धा-दृढबन्धनबद्धा निगूढा
॥२७१॥ मांसलत्वादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, 'भुयगीसरविपुलभोगआयाणफलि.
RRORSCARA
Jain Education
For Private Personel Use Only
Sainelibrary.org