SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तौ नन्दीश्वराधिकार उद्देशः२ सू० १८३ श्रीजीवा- योजनसहस्राण्यायामविष्कम्भेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपर्येकैकं योजनसहनमायामविष्कम्भेन मूले जीवाभि० एकत्रिंशद् योजनसहस्राणि पट्त्रयोविंशानि योजनशतानि किञ्चिद्विशेषाधिकानि ३१६२३ परिक्षेपेण धरणितले एकत्रिंशद् योजन- मलयगि- | सहस्राणि पट्त्रयोविंशानि योजनशतानि देशोनानि परिक्षेपेण ३१६२३ उपरि त्रीणि योजनसहस्राणि एकं च द्वापष्ट योजनशतं | रीयावृत्तिः किञ्चिद्विशेषाधिकं ३१६२ परिक्षेपेण, ततो मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुका: अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना 'अञ्जनमयाः' अजनरत्नात्मका: 'अच्छा जाव पडिरूवा' इति प्राग्वत् प्रत्येकं २ पद्मवरवेदिकया परिक्षिप्ता: प्रत्येकं २ वनषण्ड॥३५८॥ | परिक्षिप्ता: पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषामञ्जनपर्वतानां प्रत्येक प्रत्येकमुपरि बहुसमरमणीयो भूमि भागः प्रज्ञप्तः, तस्य 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादिवर्णनं जम्बूद्वीपजगत्या उपरितनभागस्येव तावद्वक्तव्यं यावत् | 'तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' ॥ 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं सिद्धायतनं प्रज्ञप्तं, तानि च सिद्धायतनानि प्रत्येकं प्रत्येकमेकं योजनशतमायामेन पञ्चाशद्यो जनानि विष्कम्भेन द्विसप्ततियोजनानि ऊर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णनं विजयदेवसुधर्मसभावद्वक्तव्यम् ॥ दातेसि णमित्यादि, तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन, चत्वारि द्वाराणि प्रज्ञ तानि, तद्यथा-पूर्वेण-पूर्वस्याम् , एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां, तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेस्तत्र भावात् , एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुवर्णद्वारम् ॥ 'तत्थे'त्यादि, तत्र तेषु चतुर्ता द्वारेषु यथाक्रमं चत्वारो देवा महर्द्धिका यावत्पल्योपमस्थितयः परिवसन्ति, तद्यथा-देव इत्यादि पूर्ववत् , पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमद्वारे , ROSAROKAR ॥३५८॥ Jain Education For Private Personal Use Only O w .jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy