SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा-15 भगवानाह-गौतम! नायमर्थः समों, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ॥ 'अस्थि णं भंते !' इत्यादि, ४३ प्रतिपत्तौ जीवाभि० दूसन्ति भदन्त ! उत्तरकुरुषु कुरुपु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रहः, तत्र असन्ति बुद्ध्यादीन गु-18 | देवकुर्व Nणानिति यदिवा गम्या:-शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निरीयावृत्तिः16पातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानि खेटानि, क्षुल्लप्राकारवेष्टितानि कर्बटानि, अर्द्धतृती समान अवती-5 उद्देशः २ | यगव्यूतान्तामरहितानि मडम्बानि, 'पट्टणाइ वेति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौ- दासू०१४७ ॥२७९॥ भिरेव गम्यं तत्पट्टनं, यत्पुनः शकटै?टकैनौंभिश्च गम्यं तत्पत्तनं यथा भरुकच्छं, उक्तं च-पत्तनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः, आ-12 |श्रमा:-तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा वसति, सन्निवेशा इति-सन्निवेशो यत्र सार्थादिरावासितः, भगवानाह-गौतम! नायमर्थः समर्थो, यद्-यस्मान्नेच्छितकामगामिन:हान इच्छितं-इच्छाविषयीकृतं नेच्छितं, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभावो यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छित-इच्छाया | दाअविषयीकृतं काम-वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि ण भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु 'असयः' अस्युपलक्षिताः सेवका: पुरुषाः, मपीति वा मध्युपलक्षिता लेखनजीविनः, | कृपिरिति कृषिकर्मोपजीविनः, 'पणी'ति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः', भगवा- 1 0 तानाह-गौतम! नायमर्थः समर्थो, व्यपगतासिमपीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! || 'अस्थि णं भंते। For Private Jain Education in dainelibrary.org Personal Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy