________________
श्रीजीवा-15 भगवानाह-गौतम! नायमर्थः समों, वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ॥ 'अस्थि णं भंते !' इत्यादि,
४३ प्रतिपत्तौ जीवाभि० दूसन्ति भदन्त ! उत्तरकुरुषु कुरुपु प्रामा इति वा यावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रहः, तत्र असन्ति बुद्ध्यादीन गु-18
| देवकुर्व Nणानिति यदिवा गम्या:-शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निरीयावृत्तिः16पातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतवणिग्वर्गावासाः, पांशुप्राकारनिबद्धानि खेटानि, क्षुल्लप्राकारवेष्टितानि कर्बटानि, अर्द्धतृती
समान अवती-5 उद्देशः २ | यगव्यूतान्तामरहितानि मडम्बानि, 'पट्टणाइ वेति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौ- दासू०१४७ ॥२७९॥
भिरेव गम्यं तत्पट्टनं, यत्पुनः शकटै?टकैनौंभिश्च गम्यं तत्पत्तनं यथा भरुकच्छं, उक्तं च-पत्तनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः, आ-12 |श्रमा:-तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा
वसति, सन्निवेशा इति-सन्निवेशो यत्र सार्थादिरावासितः, भगवानाह-गौतम! नायमर्थः समर्थो, यद्-यस्मान्नेच्छितकामगामिन:हान इच्छितं-इच्छाविषयीकृतं नेच्छितं, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभावो यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छित-इच्छाया | दाअविषयीकृतं काम-वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि ण
भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु 'असयः' अस्युपलक्षिताः सेवका: पुरुषाः, मपीति वा मध्युपलक्षिता लेखनजीविनः, | कृपिरिति कृषिकर्मोपजीविनः, 'पणी'ति पणितं पण्यमिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः', भगवा-
1 0 तानाह-गौतम! नायमर्थः समर्थो, व्यपगतासिमपीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! || 'अस्थि णं भंते।
For Private
Jain Education in
dainelibrary.org
Personal Use Only