________________
अथ त्रिविधाख्या द्वितीया प्रतिपत्तिः
REACOCOCCASSCOM
तदेवमुक्ता द्विविधा प्रतिपत्तिः, सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र चेदमादिसूत्रम्
तत्थ जे ते एवमासु तिविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंस, तंजहा-इत्थि पुरिसा णपुंसका ॥ (सू०४४) । से किं तं इत्थीओ?, २ तिविधाओ पण्णत्ता, तंजहा-तिरिक्खजोणियाओ मणुस्सित्थीओ देवित्थीओ।से किं तं तिरिक्खजोणिणित्थीओ?, २ तिविधाओ पण्णत्ता, तंजहा-जलयरीओ थलयरीओ, खहयरीओ। से किं तं जलयरीओ?, २ पंचविधाओ पण्णत्ताओ, तंजहा-मच्छीओ जाव सुंसुमारीओ।से किं तं थलयरीओ?, २ दुविधाओ पण्णत्ता, तंजहा-चउप्पदीओ य परिसप्पीओ य । से किं तं चउप्पदीओ?, २ चउविधाओ पण्णत्ता, तंजहा-एगखुरीओ जाव सणप्फईओ। से किं तं परिसप्पीओ?, २ दुविहा पण्णत्ता, तंजहाउरपरिसप्पीओ य भुजपरिसप्पीओ य । से किं तं उरगपरिसप्पीओ?, २ तिविधाओ पण्णत्ता, तंजहा-अहीओ अहिगरीओ महोरगाओ, सेत्तं उरपरिसप्पीओ । से किं तं भुयपरिसप्पीओ?, २ अणेगविधाओ पण्णता, तंजहा-सेरडीओ सेरंधीओ गोहीओ णउलीओ सेधाओ
Jain Education
For Private & Personal Use Only
jainelibrary.org