________________
+
-
+
श्रीजीवा- ताण'मित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वी नागदन्तको प्रज्ञप्ती, ते च नागदन्तकाः 'मत्ताजालंतरूसियहेमजालगवक्खजाल'
प्रतिपत्ती जीवाभि इत्यादि प्रागुक्तं सवै द्रष्टव्यं यावद् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेस णं णागतएस' इत्यादि. तेष नागद-13
| मनुष्या० मलयगि-1||न्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिक्ककेषु बहवो 'वैडूर्यरत्नमय्यो वैडूर्यरत्नात्मिकाः पिघट्योगा।
विजयद्वारीयावत्तिःधूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिका: 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमतगंधुद्धयाभिरामा' कालागुरुः प्रसिद्धः प्रवर:-|| रवर्णनं
प्रधानः कुन्दुरुष्क:--चीडा तुरुष्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो उद्देशः१ | मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तेनाभिरामा: कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूममघमघायमानगन्धोद्धताभिरामाः, तथा|
सू०१२९ शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आस्वस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि'तीकप्रत्ययः, अत बाएव गन्धवर्तिभूताः-सौरभ्यवत्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पा: 'उदारेण' स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं
मनोऽनुकूलत्वम् ? अत आह-प्राणमनोनिवृतिकरण हेतौ तृतीया यतो घ्राणमनोनिवृतिकरस्ततो मनोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनेषेधिकीभावेन द्विधातो-द्विप्रकारायां नैषेधिक्या द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया ललिताङ्गनिवेशरूपया स्थिता लीलास्थिता: 'सुपइट्ठियाओ' इति सुष्टु-मनोज्ञतया प्रतिष्ठिता: सुप्रतिष्ठिता: 'सुअलंकियाओ' इति सुष्ठ-अतिशयेन रमणीयतयाऽलङ्कृताः खलङ्कृताः 'नाणाविहरागवसणाओं' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि
॥२०६॥ 3||-वस्त्राणि संवृततया यासां ता नानाविधरागवसना: 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तं यासां ता रक्तापाङ्गाः 'असिय
Jain Education
IX
For Private Personel Use Only
R
ainelibrary.org