SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- स्राण्युत्तरस्यामिति । तदेवं मूलपद्मस्थ त्रयः पद्मपरिवेषा अभूवन् , अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह-से प्रतिपत्ती जीवाभि पउमे' इत्यादि, तत् पद्ममन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तस्त्रिभिः पद्मपरिवेषैः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन नीलवद्धमलयगि- संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येन च, तत्राभ्यन्तरे पद्मपरिक्षेपे सर्वसङ्ख्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञतानि ला दाधिक रीयावृत्तिः ३२०००००, मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, बाह्ये पद्मपरिक्षेपेऽष्टाचत्वारिंशत्पद्मशतसहस्राणि उद्देशः २ ४८००००० प्रज्ञप्तानि । 'एवमेव' अनेनैव प्रकारेण 'सपुवावरेणं'ति सह पूर्व यस्य येन वा सपूर्व सपूर्व च तद् अपरं च सपू- |सू०१४९ ॥२९ ॥ परं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पद्मकोटी विंशतिश्च पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भिः, एतेन सर्वतीर्थकृतामविसंवादिवचनतामाह, कोट्यादिका च सङ्ख्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ख्याया अवश्यं भावात् ।। सम्प्रति नामान्वथै पिपृच्छिषुराह-'से केणटेणं भंते !' इत्यादि, अथ केनार्थेनैवमुच्यते नीलवड्दो नीलवद्हदः ? इति, भगवानाह-गौतम ! नीलवद्हदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'उत्पलानि' पद्मानि याव त्सहस्रपत्राणि नीलवइदप्रभाणि-नीलवन्नाम हुदाकाराणि 'नीलवद्वर्णानि' नीलवन्नामवर्षधरपर्वतस्तद्वर्णानि नीलानीति भावः, हनीलवन्नामा च नागकुमारेन्द्रो नागकुमारराजो महर्द्धिक इत्यादि यमकदेववन्निरवशेषं वक्तव्यं यावद्विहरति, ततो यस्मात्तद्गतानि | पद्मानि नीलवद्वर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवन्नामा हृदः, तथा चाह–'से एएणडेण'मित्यादि । 'कहि | भंते ! नीलवंतदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥ ॥२९ ॥ नीलवंतहहस्स णं पुरथिमपञ्चत्थिमेणं दस जोयणाई अबाधाए एत्थ णं दस दस कंचणगप Jain Education Inter For Private Personel Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy