________________
Jain Education Inte
व्वता पण्णत्ता, ते णं कंचणगपव्वता एगमेगं जोयणसतं उङ्कं उच्चत्तेणं पणवीसं २ जोयणाई उब्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे पण्णत्तरिं जोयणाई [आयाम ] विक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं मूले तिणि सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवेणं उवरिं एवं अट्ठावण्णं जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपिं तणुया गोपुच्छसंठाणसंठिता सव्वकंचणमया० अच्छा, पत्तेयं २ पउमवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता ॥ तेसि णं कंचणगपव्वताणं उपिं बहुसमरमणिजे भूमिभागे जाव आसयंति० तेसि णं० पत्तेयं पत्तेयं पासायवडेंसगा सहबावडिं जोयणाई उहुं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारा ॥ से केणट्टेणं भंते! एवं बुच्चति-कंचणगपव्वता कंचणगपव्वता ?, गोयमा ! कंचणगेसु णं पव्वतेसु तत्थ तत्थ वावीसु उप्पलाई जाव कंचणगवण्णाभातिं कंचणगा जाव देवा महिड्डीया जाव विहरंति, उत्तरेणं कंचणगाणं कंचणियाओ रायहाणीओ अण्णंमि जंबू० तहेव सव्वं भाणितव्यं ॥ कहि णं भंते! उत्तराए कुराए उत्तरकुरुहे पण्णत्ते ?, गोयमा ! नीलवंतद्दहस्स दाहिणेणं अद्धचोत्तीसे जोयणसते, एवं सो चेव गमो तव्वो जो नीलवंतदहस्स सव्वेसिं सरिसको दहसरिनामा य देवा, सव्वेसिं पुरत्थमपचत्थिमेणं
For Private & Personal Use Only
ainelibrary.org