________________
Jain Education In
से किं तं तेइंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा - ओवइया रोहिणीया हत्थिसोंडा, जे यावण्णे तहष्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जत्ता य अपजत्ता य, तहेव जहा बेदियाणं, नवरं सरीरोगाहणा उक्कोसेणं तिन्नि गाउयाई, तिन्नि इंदिया, ठिई जहनेणं अंतोमुहृत्तं उक्को से एगूणपण्णराइंदिया, सेसं तहेव, दुगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता, से तं तेइंदिया ॥ ( सू० २९ )
अथ के ते त्रीन्द्रिया:?, सूरिराह - त्रीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा- 'भेदो जहा पण्णवणाए' भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्—“उवयिया रोहिणिया कुंथूपिवीलिया उद्देसगा उद्देहिया उकलिया तणहारा कट्ठद्वारा पत्तहारा मालुया पत्तहारा तणर्बेटका पत्तर्बेटया फलवेंटया तेम्बुरुमिंजिया तउसमिंजिया कप्पासट्ठिमिंजिया झिल्लिया झिंगिरा झिगिरिडा वाहुया, [ प्रन्थाग्रम् १००० ] मुरगा सोवत्थिया सुयवेंटा इंदकाइया इंदगोवया कोत्थलवाहगा हालाहला पिसुया तसवाइया गोम्ही हत्थिसोंडा ॥” इति एते च केचिदतिप्रतीताः केचिद्देशविशेषतोऽवगन्तव्याः, नवरं 'गोम्ही' कण्हसियाली, 'जे यावण्णे तहप्पगारा' इति येऽपि वान्ये 'तथाप्रकारा: ' एवंप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि समस्तमपि सूत्रं द्वीन्द्रियवत्परिभावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना त्रीणि गव्यूतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि, | शेषं तथैव, उपसंहारमाह - 'सेत्तं तेइंदिया ॥' उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह—
से किं तं चरिंदिया १, २ अणेगविधा पण्णत्ता, तंजहा - अंधिया पुत्तिया जाव गोमय कीडा, जे
For Private & Personal Use Only
jainelibrary.org