SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३२ ॥ Jain Education 1.1 यावरणे तपगारा ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य, तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता १, गोयमा ! तओ सरीरगा पण्णत्ता तं चेव, णवरं सरीरोगाहणा उक्कोसेणं चत्तारि गाउयाई, इंदिया चत्तारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उकोसेणं छम्मासा, सेसं जहा तेइंद्रियाणं जाव असंखेज्जा पण्णत्ता, से तं चउरिंदिया || (सू० ३० ) अथ केते चतुरिन्द्रिया:?, सूरिराह - चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा – “अंधिया पुत्तिया मच्छिया मगसिरा कीडा पयंगा टेंकणा कुक्कुहा कुकुडा नंदावत्ता झिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिदपत्ता सुकिलपत्ता चित्तपक्खा विचि| तपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विच्छया पत्तविच्छुया छाणविच्छुया जलविच्छुया सेइंगाला कणगा गोमयकीडगा" एते लोकतः प्रत्येतव्याः, 'जे यावण्णे तहप्पगारा' इति, येsपि चान्ये ' तथाप्रकारा:' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्रं द्वीन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गव्यूतानि । इन्द्रियद्वारे स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि । स्थितिद्वारे उत्कर्षत: स्थितिः षण्मासाः, शेषं तथैव, उपसंहारमाह- 'सेत्तं चउरिंदिया' । सम्प्रति पञ्चेन्द्रियान् प्रतिपिपादयिषुराह से किं तं पंचेदिया ?, २ चडव्विहा पण्णत्ता, तंजहा - रतिया तिरिक्खजोणिया मणुस्सा देवा ॥ ( सू० ३१ ) अथ के ते पश्वेन्द्रियाः ?, सूरिराह - पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - नैरयिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम् For Private & Personal Use Only १ प्रतिपत्तौ त्रिचतुरिन्द्रियाः सू० २९३० पञ्चेन्द्रियाः सू० ३१ ॥ ३२ ॥ row.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy