SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकाः, अध्यामादेराकृतिगणवादिकण्प्रत्ययः । तिर्यगिति प्राय|स्तिर्यग्लोके योनयस्तिर्यग्योनयस्तत्र जातास्तिर्यग्योनिजाः, यदिवा तिर्यग्योनिका इति शब्दसंस्कारः, तत्र तिर्यगिति प्रायस्तिर्यग्लोके योनय:-उत्पत्तिस्थानानि येषां ते तिर्यग्योनिकाः । मनुरिति मनुष्यस्य सज्ञा, मनोरपत्यानि मनुष्याः, जातिशब्दोऽयं राजन्यादिशब्दवत् । दीव्यन्तीति देवाः ॥ तत्र नैरयिकप्रतिपादनार्थमाह से किं तं नेरइया ?, २ सत्तविहा पण्णत्ता, तंजहा-रयणप्पभापुढविनेरइया जाव अहे सत्तमपुढविनेरइया, ते समासओ दुविहा पण्णत्ता, तं०-पजत्ता य अपज्जत्ता य । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तओ सरीरया पण्णत्ता, तंजहा-वेउव्विए तेयए कम्मए । तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा पण्णता ?, गोयमा! दुविहा सरीरोगाहणा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिजा सा जहण्णेणं अंगुलस्स असंखेजो भागो उक्कोसेणं पंचधणुसयाई, तत्थ णं जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेजतिभागं उक्कोसेणं धणुसहस्सं । तेसिणं भंते! जीवाणं सरीरा किंसंघयणी पण्णत्ता, गोयमा! छहं संघयणाणं असंघयणी, णेवट्ठी व छिराणेव पहारु णेव संघयणमस्थि, जे पोग्गला अणिट्टा अर्कता अप्पिया असुभा अमणुण्णा अमणामा ते तेर्सि संघातत्ताए परिणमंति । तेसिणं भंते! जीवाणं सरीरा किंसंठिता पण्णत्ता?, गोयमा! दुविहा , Jain Education For Private Personal Use Only IRI
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy