SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा-| -पडप्पन्न पुढविक्काइया णं भंते ! केवइकालस्स निलेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिका:-तत्कालमुत्पद्यमानाः पृथि-12३ प्रतिपत्तो जीवाभि०वीकायिका भदन्त ! 'केवइकालस्स' त्ति तृतीयार्थे षष्ठी कियता कालेन निलेपाः स्युः १, प्रतिसमयमेकैकापहारेणापहियमाणाः कियतातिर्यगुमलयगि- कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाह-गौतम ! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असङ्ख्येयाभिरुत्सर्पिण्य-|| देशः२ रीयावृत्तिः | वसप्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असोयाभिरुत्सर्पिण्यवसाप्पिणीभिर्नवरं जघन्यपदादुत्कृष्टपदि- सू० १०३ नोऽसङ्ख्येयगुणाः । एवमप्तेजोवायुसूत्राण्यपि भावनीयानि ॥ वनस्पतिसूत्रमाह-'पडुप्पण्णे'त्यादि, प्रत्युत्पन्नवनस्पतिकायिका भदन्त !! ॥१४१॥ कियता कालेन निर्लेपाः स्युः ?, भगवानाह-गौतम ! प्रत्युत्पन्नवनस्पतिकायिका जघन्यपदेऽपदा-इयता कालेनापहियन्ते इत्येतत्पदविरहिता अनन्तानन्तत्वात् , उत्कृष्ठपदेऽप्यपदा, अनन्तानन्ततया निलेपनाऽसम्भवात् , तथा चाह-'पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' इति सुगमं, नवरमनन्तानन्तत्वादिति हेतुपदं स्वयमभ्यूह्यम् ॥ 'पडुप्पण्णतसकाइया णमित्यादि, प्रत्युत्पन्नत्रसकायिका | भदन्त ! कियता कालेन निलेपाः स्युः?, भगवानाह-गौतम! जघन्यपदे सागरोपमशतपृथक्त्वस्य-तृतीयार्थे षष्ठी प्राकृतत्वात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसेयं । इदं च सर्वमुच्यमानं विशुद्धलेश्यसत्त्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविषयं किञ्चिद्विवक्षुराह अविसुद्धलेस्से णं भंते ! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पासइ?, गोयमा! नोइणढे समझे। अविसुद्धलेस्से णं भंते! अणगारे असमोहएणं अप्पाणएणं ॥१४१॥ विसुद्धलेस्सं देवं देविं अणगारं जाणइ पासही, गोयमा! नो इणढे समढे । अविसुद्धलेस्से अण GARCCCCOCALCCAM Jain Education For Private & Personal Use Only Varjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy