SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ कल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीतधर्मप्राप्तिस्तां तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा ददतीति बोधिदास्तेभ्यः, तथा धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः कथं धर्मदाः? इत्याह-धर्म दिशन्तीति धर्मदेशकास्तेभ्यः. तथा धर्मस्य नायका:-स्वामिनस्तद्वशीकरणात्तत्फलपरिभोगाच्च धर्मनायकास्तेभ्यः, धर्मस्य सारथय इव सम्यकप्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं २ चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते क्षायिकत्वाद् वरे-प्रधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तं-अपगतं छद्म येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः, तथा रागदेप. कषायेन्द्रियपरीपहोपसर्गघातिकर्मशन जितवन्तो जिनाः अन्यान् जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीर्णा अन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ता:-कृतकृत्या निष्टितार्थी इति भावः, अन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वेशेभ्यः सर्वदर्शिभ्यः, शिवं-सर्वोपदवरहितत्वात 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्तं केवलासनाऽनन्तत्वात् 'अक्षयं' विनाशकारणाभावात् 'अव्याबाधं केनापि विबाधयितुमशक्यत्वात् न पुनरावृत्तिर्यस्मात्तद्पुनरावृत्ति, सिध्यन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद् गतिः सिद्धिगति: २ रिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठत्यस्मिन्निति स्थानं-व्यवहारत: सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं खं स्वरूपं, स्थानस्थानिनोरभेदोपचारात्तु सिद्धिगतिनामधेयं तत्संप्राप्तेभ्यः । एवं प्रणिपातदण्डकं पठित्वा 'वंदइ नमसई' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति Jain Education For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy