________________
संहनन
40CA
श्रीजीवा- तत्र यानि तानि सङ्ग्येयविस्तृतानि सङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, तत्र यानि ता-19 प्रतिपत्तौ जीवाभिनन्यसोयविस्तृतानि असङ्ख्येयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण, एवं तावद्वाच्यं यावद् अवेय-वैमा. मलयगि-15 कविमानानि, तानि यावत् सयेयविस्तृतानामसङ्ख्येयविस्तृतानां च बाहल्येन भावात् न तु परतः, तथा चाह-'अणुत्तरविमाणे णं भंते!
उद्देशः१ रीयावृत्तिः केवइयं आयामविक्खंभेण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-द्विविधानि प्रज्ञप्तानि, तद्यथा-सहयेयविस्तृतानि असहये यविस्तृतानि च,
सर्वार्थसिद्धं सङ्ख्येयविस्तृतं शेषाण्यसङ्ख्येयविस्तृतानीति भावः, तत्र यत्तत्सङ्ख्येयविस्तृतं तद् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि संस्थाने ॥३९८॥
योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां क्रोशत्रिकमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि एकमर्दाङ्गल. सू०२१४ मिति परिक्षेपेण, तत्र यानि तान्यसङ्खयेयविस्तृतानि तान्यसङ्ख्येयानि योजनसहस्राण्यायामविष्कंभेन असंख्येयानि योजनसहस्राणि देववर्णादि परिक्षेपेण प्रज्ञप्तानि ॥ सम्प्रति वर्णप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमा- सू०२१५ |नानि कतिवर्णानि प्रज्ञप्तानि ?, भगवानाह-गौतम! पञ्चवर्णानि, तद्यथा-कृष्णानि नीलानि लोहितानि हारिद्राणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् , ब्रह्मलोकलान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात् , महाशुक्रसहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात् , आनतप्राणतारणाच्युतकल्पेषु एकवर्णानि, शुक्लवर्णस्यैकस्य भावात् , अवेयकविमानानि अनुत्तरविमानानि च परमशुक्लानि, उक्तञ्च-"सोहम्मि पंचवण्णा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥१॥" सम्प्रति प्रभाप्रतिपादनार्थमाह-'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयो
| |३९८॥ विमानानि कीदृशानि प्रभया प्रज्ञप्तानि ?, कीदृशी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह-गौतम! प्रभया प्रज्ञप्तानि 'नित्यालोकानि'
RORSCAC-%
For Private Personel Use Only
W
ww.jainelibrary.org