________________
भंते! दीवे केवइया चंदा पभासिंसु वा ३१, एवं पुच्छा,-चोयालं चंदसयं चउयालं चेव मूरियाण सयं । पुक्खरवरदीवंमि चरंति एते पभासेंता ॥१॥ चत्तारि सहस्साई बत्तीसं चेव होंति णक्खत्ता । छच्च सया बावत्तर महग्गहा बारह सहस्सा ॥२॥ छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साइं । चत्तारि सया पुक्खर [वर] तारागणकोडकोडीणं ॥३॥ सोभेसु वा३॥ पुक्खरवरदीवस्सणं बहमज्झदेसभाए एत्थ णं माणुसुत्तरे नाम पवते पण्णत्ते वट्टे वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, तंजहा-अम्भितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ॥ अभितरपुक्खरद्धे णं भंते! केवतियं चकवालेणं परिक्खेवणं पण्णत्ते?, गोयमा! अट्ट जोयणसयसहस्साई चक्कवालविक्खंभेणं-कोडी बायालीसा तीसं दोणि य सया अगुणवण्णा। पुक्खरअनुपरिरओ एवं च मणुस्सखेत्तस्स ॥१॥ से केणटेणं भंते! एवं वुचति अभितरपुक्खरद्धे य २१, गोयमा! अभितरपुक्खरद्धेणं माणुसुत्तरेणं पवतेणं सव्वतो समंता संपरिक्खित्ते, से एएण?णं गोयमा! अभितरपुक्खरद्धे य २, अनुत्तरं च णं जाव णिच्चे ॥ अभितरपुक्खरडे णं भंते! केवतिया चंदा पभासिसुवासाचेव पुच्छा जाव तारागणकोडकोडीओ?, गोयमा!-बावतरं च चंदा बावत्तरिमेव दिणकरा दित्ता। पुक्खरवरदीवड्ढे चरंति एते पभासेंता ॥१॥ तिनि सया छत्तीसा छच सहस्सा महग्गहाणं तु । णक्खत्ताणं तु भवे सोलाइ दुवे सह
KARNAGAROSAAMANA
-
Jain Education in
For Private & Personel Use Only
&Mainelibrary.org